Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ta uccairida.m gadanti, he pavitra satyamaya prabho asmaaka.m raktapaate p.rthiviinivaasibhi rvivaditu.m tasya phala daatu nca kati kaala.m vilambase?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 त उच्चैरिदं गदन्ति, हे पवित्र सत्यमय प्रभो अस्माकं रक्तपाते पृथिवीनिवासिभि र्विवदितुं तस्य फल दातुञ्च कति कालं विलम्बसे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ত উচ্চৈৰিদং গদন্তি, হে পৱিত্ৰ সত্যময প্ৰভো অস্মাকং ৰক্তপাতে পৃথিৱীনিৱাসিভি ৰ্ৱিৱদিতুং তস্য ফল দাতুঞ্চ কতি কালং ৱিলম্বসে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ত উচ্চৈরিদং গদন্তি, হে পৱিত্র সত্যময প্রভো অস্মাকং রক্তপাতে পৃথিৱীনিৱাসিভি র্ৱিৱদিতুং তস্য ফল দাতুঞ্চ কতি কালং ৱিলম্বসে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တ ဥစ္စဲရိဒံ ဂဒန္တိ, ဟေ ပဝိတြ သတျမယ ပြဘော အသ္မာကံ ရက္တပါတေ ပၖထိဝီနိဝါသိဘိ ရွိဝဒိတုံ တသျ ဖလ ဒါတုဉ္စ ကတိ ကာလံ ဝိလမ္ဗသေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 ta uccairidaM gadanti, hE pavitra satyamaya prabhO asmAkaM raktapAtE pRthivInivAsibhi rvivadituM tasya phala dAtunjca kati kAlaM vilambasE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:10
33 अन्तरसन्दर्भाः  

he prabho tava daasoya.m nijavaakyaanusaarata.h| idaaniintu sakalyaa.no bhavataa sa.mvis.rjyataam|


yatastadaa samucitada.n.danaaya dharmmapustake yaani sarvvaa.ni likhitaani taani saphalaani bhavi.syanti|


he priyabandhava.h, kasmaicid apakaarasya samucita.m da.n.da.m svaya.m na daddhva.m, kintvii"svariiyakrodhaaya sthaana.m datta yato likhitamaaste parame"svara.h kathayati, daana.m phalasya matkarmma suucita.m pradadaamyaha.m|


nuutananiyamasya madhyastho yii"su.h, apara.m haabilo raktaat "sreya.h pracaaraka.m prok.sa.nasya rakta ncaite.saa.m sannidhau yuuyam aagataa.h|


apara.m puurvvakaale yathaa lokaanaa.m madhye mithyaabhavi.syadvaadina upaati.s.than tathaa yu.smaaka.m madhye.api mithyaa"sik.sakaa upasthaasyanti, te sve.saa.m kretaara.m prabhum ana"ngiik.rtya satvara.m vinaa"sa.m sve.su varttayanti vinaa"sakavaidharmmya.m gupta.m yu.smanmadhyam aane.syanti|


vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||


he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h||


bhaavivaadipavitraa.naa.m yaavanta"sca hataa bhuvi| sarvve.saa.m "so.nita.m te.saa.m praapta.m sarvva.m tavaantare||


vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k.rtsnamedinii.m| taa.m sa da.n.ditavaan ve"syaa.m tasyaa"sca karatastathaa| "so.nitasya svadaasaanaa.m sa.m"sodha.m sa g.rhiitavaan||


tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्