Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 patre g.rhiite catvaara.h praa.nina"scaturvi.m.m"satipraaciinaa"sca tasya me.sa"saavakasyaantike pra.nipatanti te.saam ekaikasya karayo rvii.naa.m sugandhidravyai.h paripuur.na.m svar.namayapaatra nca ti.s.thati taani pavitralokaanaa.m praarthanaasvaruupaa.ni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পত্ৰে গৃহীতে চৎৱাৰঃ প্ৰাণিনশ্চতুৰ্ৱিংংশতিপ্ৰাচীনাশ্চ তস্য মেষশাৱকস্যান্তিকে প্ৰণিপতন্তি তেষাম্ একৈকস্য কৰযো ৰ্ৱীণাং সুগন্ধিদ্ৰৱ্যৈঃ পৰিপূৰ্ণং স্ৱৰ্ণমযপাত্ৰঞ্চ তিষ্ঠতি তানি পৱিত্ৰলোকানাং প্ৰাৰ্থনাস্ৱৰূপাণি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পত্রে গৃহীতে চৎৱারঃ প্রাণিনশ্চতুর্ৱিংংশতিপ্রাচীনাশ্চ তস্য মেষশাৱকস্যান্তিকে প্রণিপতন্তি তেষাম্ একৈকস্য করযো র্ৱীণাং সুগন্ধিদ্রৱ্যৈঃ পরিপূর্ণং স্ৱর্ণমযপাত্রঞ্চ তিষ্ঠতি তানি পৱিত্রলোকানাং প্রার্থনাস্ৱরূপাণি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပတြေ ဂၖဟီတေ စတွာရး ပြာဏိနၑ္စတုရွိံံၑတိပြာစီနာၑ္စ တသျ မေၐၑာဝကသျာန္တိကေ ပြဏိပတန္တိ တေၐာမ် ဧကဲကသျ ကရယော ရွီဏာံ သုဂန္ဓိဒြဝျဲး ပရိပူရ္ဏံ သွရ္ဏမယပါတြဉ္စ တိၐ္ဌတိ တာနိ ပဝိတြလောကာနာံ ပြာရ္ထနာသွရူပါဏိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasya mESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAni pavitralOkAnAM prArthanAsvarUpANi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:8
27 अन्तरसन्दर्भाः  

pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


apara.m jagati svakiiyaadvitiiyaputrasya punaraanayanakaale tenokta.m, yathaa, "ii"svarasya sakalai rduutaire.sa eva pra.namyataa.m|"


tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|


vahnimi"sritasya kaacamayasya jalaa"sayasyaak.rtirapi d.r.s.taa ye ca pa"sostatpratimaayaastannaamno .a"nkasya ca prabhuutavantaste tasya kaacamayajalaa"sayasya tiire ti.s.thanta ii"svariiyavii.naa dhaarayanti,


apara.m catur.naa.m praa.ninaam ekastebhya.h saptaduutebhya.h saptasuvar.naka.msaan adadaat|


tata.h para.m caturvvi.m"satipraaciinaa"scatvaara.h praa.nina"sca pra.nipatya si.mhaasanopavi.s.tam ii"svara.m pra.namyaavadan, tathaastu parame"sa"sca sarvvaireva pra"sasyataa.m||


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


apara.m si.mhaasanasyaantike spha.tikatulya.h kaacamayo jalaa"sayo vidyate, aparam agrata.h pa"scaacca bahucak.su.smanta"scatvaara.h praa.nina.h si.mhasanasya madhye caturdik.su ca vidyante|


te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|


apara.m niriik.samaa.nena mayaa si.mhaasanasya praa.nicatu.s.tayasya praaciinavargasya ca parito bahuunaa.m duutaanaa.m rava.h "sruta.h, te.saa.m sa.mkhyaa ayutaayutaani sahasrasahastraa.ni ca|


tairuccairidam ukta.m, paraakrama.m dhana.m j naana.m "sakti.m gauravamaadara.m| pra"sa.msaa ncaarhati praaptu.m chedito me.sa"saavaka.h||


apara.m te catvaara.h praa.nina.h kathitavantastathaastu, tata"scaturvi.m"satipraaciinaa api pra.nipatya tam anantakaalajiivina.m praa.naman|


apara.m si.mhaasanasya catur.naa.m praa.ninaa.m praaciinavargasya ca madhya eko me.sa"saavako mayaa d.r.s.ta.h sa chedita iva tasya sapta"s.r"ngaa.ni saptalocanaani ca santi taani k.rtsnaa.m p.rthivii.m pre.sitaa ii"svarasya saptaatmaana.h|


anantara.m mayi niriik.samaa.ne me.sa"saavakena taasaa.m saptamudraa.naam ekaa mudraa muktaa tataste.saa.m catur.naam ekasya praa.nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्