Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m tasya sihaasanopavi.s.tajanasya dak.si.naste .anta rbahi"sca likhita.m patrameka.m mayaa d.r.s.ta.m tat saptamudraabhira"nkita.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं तस्य सिहासनोपविष्टजनस्य दक्षिणस्ते ऽन्त र्बहिश्च लिखितं पत्रमेकं मया दृष्टं तत् सप्तमुद्राभिरङ्कितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং তস্য সিহাসনোপৱিষ্টজনস্য দক্ষিণস্তে ঽন্ত ৰ্বহিশ্চ লিখিতং পত্ৰমেকং মযা দৃষ্টং তৎ সপ্তমুদ্ৰাভিৰঙ্কিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং তস্য সিহাসনোপৱিষ্টজনস্য দক্ষিণস্তে ঽন্ত র্বহিশ্চ লিখিতং পত্রমেকং মযা দৃষ্টং তৎ সপ্তমুদ্রাভিরঙ্কিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တသျ သိဟာသနောပဝိၐ္ဋဇနသျ ဒက္ၐိဏသ္တေ 'န္တ ရ္ဗဟိၑ္စ လိခိတံ ပတြမေကံ မယာ ဒၖၐ္ဋံ တတ် သပ္တမုဒြာဘိရင်္ကိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM tasya sihAsanOpaviSTajanasya dakSiNastE 'nta rbahizca likhitaM patramEkaM mayA dRSTaM tat saptamudrAbhiragkitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:1
16 अन्तरसन्दर्भाः  

sa svakare.na vistiir.nameka.m k.suudragrantha.m dhaarayati, dak.si.nacara.nena samudre vaamacara.nena ca sthale ti.s.thati|


si.mhaasane upavi.s.tasya tasya janasya ruupa.m suuryyakaantama.ne.h pravaalasya ca tulya.m tat si.mhaasana nca marakatama.nivadruupavi"si.s.tena meghadhanu.saa ve.s.tita.m|


ittha.m tai.h praa.nibhistasyaanantajiivina.h si.mhaasanopavi.s.tasya janasya prabhaave gaurave dhanyavaade ca prakiirttite


apara.m svargamarttyapaataalasaagare.su yaani vidyante te.saa.m sarvve.saa.m s.r.s.tavastuunaa.m vaagiya.m mayaa "srutaa, pra"sa.msaa.m gaurava.m "sauryyam aadhipatya.m sanaatana.m| si.mhasanopavi.s.ta"sca me.savatsa"sca gacchataa.m|


sa upaagatya tasya si.mhaasanopavi.s.tajanasya dak.si.nakaraat tat patra.m g.rhiitavaan|


anantara.m mayi niriik.samaa.ne me.sa"saavakena taasaa.m saptamudraa.naam ekaa mudraa muktaa tataste.saa.m catur.naam ekasya praa.nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta.h|


te ca giriin "sailaa.m"sca vadanti yuuyam asmadupari patitvaa si.mhaasanopavi.s.tajanasya d.r.s.tito me.sa"saavakasya kopaaccaasmaan gopaayata;


anantara.m saptamamudraayaa.m tena mocitaayaa.m saarddhada.n.dakaala.m svargo ni.h"sabdo.abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्