Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 4:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तेषां चतुर्णाम् एकैकस्य प्राणिनः षट् पक्षाः सन्ति ते च सर्व्वाङ्गेष्वभ्यन्तरे च बहुचक्षुर्विशिष्टाः, ते दिवानिशं न विश्राम्य गदन्ति पवित्रः पवित्रः पवित्रः सर्व्वशक्तिमान् वर्त्तमानो भूतो भविष्यंश्च प्रभुः परमेश्वरः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তেষাং চতুৰ্ণাম্ একৈকস্য প্ৰাণিনঃ ষট্ পক্ষাঃ সন্তি তে চ সৰ্ৱ্ৱাঙ্গেষ্ৱভ্যন্তৰে চ বহুচক্ষুৰ্ৱিশিষ্টাঃ, তে দিৱানিশং ন ৱিশ্ৰাম্য গদন্তি পৱিত্ৰঃ পৱিত্ৰঃ পৱিত্ৰঃ সৰ্ৱ্ৱশক্তিমান্ ৱৰ্ত্তমানো ভূতো ভৱিষ্যংশ্চ প্ৰভুঃ পৰমেশ্ৱৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তেষাং চতুর্ণাম্ একৈকস্য প্রাণিনঃ ষট্ পক্ষাঃ সন্তি তে চ সর্ৱ্ৱাঙ্গেষ্ৱভ্যন্তরে চ বহুচক্ষুর্ৱিশিষ্টাঃ, তে দিৱানিশং ন ৱিশ্রাম্য গদন্তি পৱিত্রঃ পৱিত্রঃ পৱিত্রঃ সর্ৱ্ৱশক্তিমান্ ৱর্ত্তমানো ভূতো ভৱিষ্যংশ্চ প্রভুঃ পরমেশ্ৱরঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တေၐာံ စတုရ္ဏာမ် ဧကဲကသျ ပြာဏိနး ၐဋ် ပက္ၐား သန္တိ တေ စ သရွွာင်္ဂေၐွဘျန္တရေ စ ဗဟုစက္ၐုရွိၑိၐ္ဋား, တေ ဒိဝါနိၑံ န ဝိၑြာမျ ဂဒန္တိ ပဝိတြး ပဝိတြး ပဝိတြး သရွွၑက္တိမာန် ဝရ္တ္တမာနော ဘူတော ဘဝိၐျံၑ္စ ပြဘုး ပရမေၑွရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tESAM caturNAm Ekaikasya prANinaH SaT pakSAH santi tE ca sarvvAggESvabhyantarE ca bahucakSurviziSTAH, tE divAnizaM na vizrAmya gadanti pavitraH pavitraH pavitraH sarvvazaktimAn varttamAnO bhUtO bhaviSyaMzca prabhuH paramEzvaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 4:8
42 अन्तरसन्दर्भाः  

iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


yu.smaaka.m pitaa bhavi.syaami ca, yuuya nca mama kanyaaputraa bhavi.syatheti sarvva"saktimataa parame"svare.nokta.m|


he bhraatara.h, asmaaka.m "srama.h kleे"sa"sca yu.smaabhi.h smaryyate yu.smaaka.m ko.api yad bhaaragrasto na bhavet tadartha.m vaya.m divaani"sa.m pari"sraamyanto yu.smanmadhya ii"svarasya susa.mvaadamagho.sayaama|


svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti


varttamaano bhuuto bhavi.sya.m"sca ya.h sarvva"saktimaan prabhu.h parame"svara.h sa gadati, ahameva ka.h k.sa"scaarthata aadiranta"sca|


he bhuuta varttamaanaapi bhavi.sya.m"sca pare"svara| he sarvva"saktiman svaamin vaya.m te kurmmahe stava.m| yat tvayaa kriyate raajya.m g.rhiitvaa te mahaabala.m|


te.saa.m yaatanaayaa dhuumo .anantakaala.m yaavad udgami.syati ye ca pa"su.m tasya pratimaa nca puujayanti tasya naamno .a"nka.m vaa g.rhlanti te divaani"sa.m ka ncana viraama.m na praapsyanti|


si.mhasanasyaantike praa.nicatu.s.tayasya praaciinavargasya caantike .api te naviinameka.m giitam agaayan kintu dhara.niita.h parikriitaan taan catu"scatvaari.m"satyahasraadhikalak.salokaan vinaa naapare.na kenaapi tad giita.m "sik.situ.m "sakyate|


ii"svaradaasasya muusaso giita.m me.sa"saavakasya ca giita.m gaayanto vadanti, yathaa, sarvva"saktivi"si.s.tastva.m he prabho parame"svara|tvadiiyasarvvakarmmaa.ni mahaanti caadbhutaani ca| sarvvapu.nyavataa.m raajan maargaa nyaayyaa .rtaa"sca te|


apara.m catur.naa.m praa.ninaam ekastebhya.h saptaduutebhya.h saptasuvar.naka.msaan adadaat|


ta aa"scaryyakarmmakaari.no bhuutaanaam aatmaana.h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya.m tatk.rte k.rtsrajagato raaj naa.h sa.mgrahiitu.m te.saa.m sannidhi.m nirgacchanti|


anantara.m vediito bhaa.samaa.nasya kasyacid aya.m ravo mayaa "sruta.h, he para"svara satya.m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa.h||


tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti|


tata.h para.m caturvvi.m"satipraaciinaa"scatvaara.h praa.nina"sca pra.nipatya si.mhaasanopavi.s.tam ii"svara.m pra.namyaavadan, tathaastu parame"sa"sca sarvvaireva pra"sasyataa.m||


tasyaa antara ekamapi mandira.m mayaa na d.r.s.ta.m sata.h sarvva"saktimaan prabhu.h parame"svaro me.sa"saavaka"sca svaya.m tasya mandira.m|


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


apara.m si.mhaasanasyaantike spha.tikatulya.h kaacamayo jalaa"sayo vidyate, aparam agrata.h pa"scaacca bahucak.su.smanta"scatvaara.h praa.nina.h si.mhasanasya madhye caturdik.su ca vidyante|


ittha.m tai.h praa.nibhistasyaanantajiivina.h si.mhaasanopavi.s.tasya janasya prabhaave gaurave dhanyavaade ca prakiirttite


apara.m si.mhaasanasya catur.naa.m praa.ninaa.m praaciinavargasya ca madhya eko me.sa"saavako mayaa d.r.s.ta.h sa chedita iva tasya sapta"s.r"ngaa.ni saptalocanaani ca santi taani k.rtsnaa.m p.rthivii.m pre.sitaa ii"svarasya saptaatmaana.h|


anantara.m mayi niriik.samaa.ne me.sa"saavakena taasaa.m saptamudraa.naam ekaa mudraa muktaa tataste.saa.m catur.naam ekasya praa.nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta.h|


anantara.m praa.nicatu.s.tayasya madhyaad vaagiya.m "srutaa godhuumaanaameka.h se.tako mudraapaadaikamuulya.h, yavaanaa nca se.takatraya.m mudraapaadaikamuulya.m tailadraak.saarasaa"sca tvayaa maa hi.msitavyaa.h|


tata.h sarvve duutaa.h si.mhaasanasya praaciinavargasya praa.nicatu.s.tayasya ca paritasti.s.thanta.h si.mhaasanasyaantike nyuubjiibhuuye"svara.m pra.namya vadanti,


tatkaara.naat ta ii"svarasya si.mhaasanasyaantike ti.s.thanto divaaraatra.m tasya mandire ta.m sevante si.mhaasanopavi.s.to jana"sca taan adhisthaasyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्