प्रकाशितवाक्य 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 tathaapi yai.h svavaasaa.msi na kala"nkitaani taad.r"saa.h katipayalokaa.h saarddinagare .api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari.syanti yataste yogyaa.h| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari4 तथापि यैः स्ववासांसि न कलङ्कितानि तादृशाः कतिपयलोकाः सार्द्दिनगरे ऽपि तव विद्यन्ते ते शुभ्रपरिच्छदै र्मम सङ्गे गमनागमने करिष्यन्ति यतस्ते योग्याः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 তথাপি যৈঃ স্ৱৱাসাংসি ন কলঙ্কিতানি তাদৃশাঃ কতিপযলোকাঃ সাৰ্দ্দিনগৰে ঽপি তৱ ৱিদ্যন্তে তে শুভ্ৰপৰিচ্ছদৈ ৰ্মম সঙ্গে গমনাগমনে কৰিষ্যন্তি যতস্তে যোগ্যাঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 তথাপি যৈঃ স্ৱৱাসাংসি ন কলঙ্কিতানি তাদৃশাঃ কতিপযলোকাঃ সার্দ্দিনগরে ঽপি তৱ ৱিদ্যন্তে তে শুভ্রপরিচ্ছদৈ র্মম সঙ্গে গমনাগমনে করিষ্যন্তি যতস্তে যোগ্যাঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 တထာပိ ယဲး သွဝါသာံသိ န ကလင်္ကိတာနိ တာဒၖၑား ကတိပယလောကား သာရ္ဒ္ဒိနဂရေ 'ပိ တဝ ဝိဒျန္တေ တေ ၑုဘြပရိစ္ဆဒဲ ရ္မမ သင်္ဂေ ဂမနာဂမနေ ကရိၐျန္တိ ယတသ္တေ ယောဂျား၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script4 tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAH sArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggE gamanAgamanE kariSyanti yatastE yOgyAH| अध्यायं द्रष्टव्यम् |
tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,