Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 pa"sya mayaa "siighram aagantavya.m tava yadasti tat dhaaraya ko .api tava kirii.ta.m naapaharatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 पश्य मया शीघ्रम् आगन्तव्यं तव यदस्ति तत् धारय को ऽपि तव किरीटं नापहरतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পশ্য মযা শীঘ্ৰম্ আগন্তৱ্যং তৱ যদস্তি তৎ ধাৰয কো ঽপি তৱ কিৰীটং নাপহৰতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পশ্য মযা শীঘ্রম্ আগন্তৱ্যং তৱ যদস্তি তৎ ধারয কো ঽপি তৱ কিরীটং নাপহরতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပၑျ မယာ ၑီဃြမ် အာဂန္တဝျံ တဝ ယဒသ္တိ တတ် ဓာရယ ကော 'ပိ တဝ ကိရီဋံ နာပဟရတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO 'pi tava kirITaM nApaharatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:11
19 अन्तरसन्दर्भाः  

mallaa api sarvvabhoge parimitabhogino bhavanti te tu mlaanaa.m sraja.m lipsante kintu vayam amlaanaa.m lipsaamahe|


yu.smaaka.m viniitatva.m sarvvamaanavai rj naayataa.m, prabhu.h sannidhau vidyate|


apara.m yo mallai ryudhyati sa yadi niyamaanusaare.na na yuddhyati tarhi kirii.ta.m na lapsyate|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


he bhraatara.h, yuuya.m yad da.n.dyaa na bhaveta tadartha.m paraspara.m na glaayata, pa"syata vicaarayitaa dvaarasamiipe ti.s.thati|


etasya bhavi.syadvakt.rgranthasya vaakyaanaa.m paa.thaka.h "srotaara"sca tanmadhye likhitaaj naagraahi.na"sca dhanyaa yata.h sa kaala.h sannika.ta.h|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|


pa"syaaha.m tuur.nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha.m maddaatavyaphala.m mama samavartti|


etat saak.sya.m yo dadaati sa eva vakti satyam aha.m tuur.nam aagacchaami| tathaastu| prabho yii"soे, aagamyataa.m bhavataa|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्