Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 anantara.m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya.m taani svadaasaan j naapayitu.m pavitrabhavi.syadvaadinaa.m prabhu.h parame"svara.h svaduuta.m pre.sitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं स माम् अवदत्, वाक्यानीमानि विश्वास्यानि सत्यानि च, अचिराद् यै र्भवितव्यं तानि स्वदासान् ज्ञापयितुं पवित्रभविष्यद्वादिनां प्रभुः परमेश्वरः स्वदूतं प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং স মাম্ অৱদৎ, ৱাক্যানীমানি ৱিশ্ৱাস্যানি সত্যানি চ, অচিৰাদ্ যৈ ৰ্ভৱিতৱ্যং তানি স্ৱদাসান্ জ্ঞাপযিতুং পৱিত্ৰভৱিষ্যদ্ৱাদিনাং প্ৰভুঃ পৰমেশ্ৱৰঃ স্ৱদূতং প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং স মাম্ অৱদৎ, ৱাক্যানীমানি ৱিশ্ৱাস্যানি সত্যানি চ, অচিরাদ্ যৈ র্ভৱিতৱ্যং তানি স্ৱদাসান্ জ্ঞাপযিতুং পৱিত্রভৱিষ্যদ্ৱাদিনাং প্রভুঃ পরমেশ্ৱরঃ স্ৱদূতং প্রেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ သ မာမ် အဝဒတ်, ဝါကျာနီမာနိ ဝိၑွာသျာနိ သတျာနိ စ, အစိရာဒ် ယဲ ရ္ဘဝိတဝျံ တာနိ သွဒါသာန် ဇ္ဉာပယိတုံ ပဝိတြဘဝိၐျဒွါဒိနာံ ပြဘုး ပရမေၑွရး သွဒူတံ ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:6
26 अन्तरसन्दर्भाः  

arthaat manujasuta.h svaa.myaduutaan pre.sayi.syati, tena te ca tasya raajyaat sarvvaan vighnakaari.no.adhaarmmikalokaa.m"sca sa.mg.rhya


sevaamahai tamevaikam etatkaara.nameva ca| svakiiya.m supavitra nca sa.msm.rtya niyama.m sadaa|


yohana aagamanaparyyanata.m yu.smaaka.m samiipe vyavasthaabhavi.syadvaadinaa.m lekhanaani caasan tata.h prabh.rti ii"svararaajyasya susa.mvaada.h pracarati, ekaiko lokastanmadhya.m yatnena pravi"sati ca|


tadaa sa cetanaa.m praapya kathitavaan nijaduuta.m prahitya parame"svaro herodo hastaad yihuudiiyalokaanaa.m sarvvaa"saayaa"sca maa.m samuddh.rtavaan ityaha.m ni"scaya.m j naatavaan|


kintvii"svara.h khrii.s.tasya du.hkhabhoge bhavi.syadvaadinaa.m mukhebhyo yaa.m yaa.m kathaa.m puurvvamakathayat taa.h kathaa ittha.m siddhaa akarot|


sa romaanagarasthaan ii"svarapriyaan aahuutaa.m"sca pavitralokaan prati patra.m likhati|


ii"svariiyaade"savakt.r.naa.m manaa.msi te.saam adhiinaani bhavanti|


he bhraataro.ahamida.m braviimi, ita.h para.m samayo.atiiva sa.mk.sipta.h,


kli"syamaanebhyo yu.smabhya.m "saantidaanam ii"svare.na nyaayya.m bhotsyate;


aparam asmaaka.m "saariirikajanmadaataaro.asmaaka.m "saastikaari.no.abhavan te caasmaabhi.h sammaanitaastasmaad ya aatmanaa.m janayitaa vaya.m ki.m tato.adhika.m tasya va"siibhuuya na jiivi.syaama.h?


yato bhavi.syadvaakya.m puraa maanu.saa.naam icchaato notpanna.m kintvii"svarasya pavitralokaa.h pavitre.naatmanaa pravarttitaa.h santo vaakyam abhaa.santa|


yu.smaaka.m saralabhaava.m prabodhayitum aha.m dvitiiyam ida.m patra.m likhaami|


yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|


he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h||


sa sucelaka.h pavitralokaanaa.m pu.nyaani| tata.h sa maam uktavaan tvamida.m likha me.sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|


apara.m si.mhaasanopavi.s.to jano.avadat pa"syaaha.m sarvvaa.ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|


anantara.m "se.sasaptada.n.dai.h paripuur.naa.h sapta ka.msaa ye.saa.m saptaduutaanaa.m kare.svaasan te.saameka aagatya maa.m sambhaa.syaavadat, aagacchaaha.m taa.m kanyaam arthato me.sa"saavakasya bhaavibhaaryyaa.m tvaa.m dar"sayaami|


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


ma.n.dalii.su yu.smabhyamete.saa.m saak.syadaanaartha.m yii"suraha.m svaduuta.m pre.sitavaan, ahameva daayuudo muula.m va.m"sa"sca, aha.m tejomayaprabhaatiiyataaraasvaruupa.h|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


tata.h para.m mayaa d.r.s.tipaata.m k.rtvaa svarge mukta.m dvaaram eka.m d.r.s.ta.m mayaa sahabhaa.samaa.nasya ca yasya tuuriivaadyatulyo rava.h puurvva.m "sruta.h sa maam avocat sthaanametad aarohaya, ita.h para.m yena yena bhavitavya.m tadaha.m tvaa.m dar"sayi.sye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्