Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 apara.m kimapi "saapagrasta.m puna rna bhavi.syati tasyaa madhya ii"svarasya me.sa"saavakasya ca si.mhaasana.m sthaasyati tasya daasaa"sca ta.m sevi.syante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং কিমপি শাপগ্ৰস্তং পুন ৰ্ন ভৱিষ্যতি তস্যা মধ্য ঈশ্ৱৰস্য মেষশাৱকস্য চ সিংহাসনং স্থাস্যতি তস্য দাসাশ্চ তং সেৱিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং কিমপি শাপগ্রস্তং পুন র্ন ভৱিষ্যতি তস্যা মধ্য ঈশ্ৱরস্য মেষশাৱকস্য চ সিংহাসনং স্থাস্যতি তস্য দাসাশ্চ তং সেৱিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ ကိမပိ ၑာပဂြသ္တံ ပုန ရ္န ဘဝိၐျတိ တသျာ မဓျ ဤၑွရသျ မေၐၑာဝကသျ စ သိံဟာသနံ သ္ထာသျတိ တသျ ဒါသာၑ္စ တံ သေဝိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM kimapi zApagrastaM puna rna bhaviSyati tasyA madhya Izvarasya mESazAvakasya ca siMhAsanaM sthAsyati tasya dAsAzca taM sEviSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:3
20 अन्तरसन्दर्भाः  

tadaanii.m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahuvittaadhipa.m karomi, tva.m svaprabho.h sukhasya bhaagii bhava|


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|


yadi tene"svarasya mahimaa prakaa"sate tarhii"svaropi svena tasya mahimaana.m prakaa"sayi.syati tuur.nameva prakaa"sayi.syati|


yadi gatvaaha.m yu.smannimitta.m sthaana.m sajjayaami tarhi panaraagatya yu.smaan svasamiipa.m ne.syaami, tato yatraaha.m ti.s.thaami tatra yuuyamapi sthaasyatha|


he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|


uccai.hsvarairida.m kathayanti ca, si.mhaasanopavi.s.tasya parame"sasya na.h stava.h|stava"sca me.savatsasya sambhuuyaat traa.nakaara.naat|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्