Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 asmaaka.m prabho ryii"sukhrii.s.tasyaanugraha.h sarvve.su yu.smaasu varttataa.m|aamen|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहः सर्व्वेषु युष्मासु वर्त्ततां। आमेन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্যানুগ্ৰহঃ সৰ্ৱ্ৱেষু যুষ্মাসু ৱৰ্ত্ততাং| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অস্মাকং প্রভো র্যীশুখ্রীষ্টস্যানুগ্রহঃ সর্ৱ্ৱেষু যুষ্মাসু ৱর্ত্ততাং| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြဟး သရွွေၐု ယုၐ္မာသု ဝရ္တ္တတာံ၊ အာမေန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 asmAkaM prabhO ryIzukhrISTasyAnugrahaH sarvvESu yuSmAsu varttatAM|AmEn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:21
9 अन्तरसन्दर्भाः  

taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


tathaa k.rtsnadharmmasamaajasya mama caatithyakaarii gaayo yu.smaan namaskaroti| aparam etannagarasya dhanarak.saka iraasta.h kkaarttanaamaka"scaiko bhraataa taavapi yu.smaan namaskuruta.h|


prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|


asmaaka.m prabho ryii"sukhrii.s.tasyaanuुgraha.h sarvve.su yu.smaasu bhuuyaat| aamen|


sa ce"svarasya vaakye khrii.s.tasya saak.sye ca yadyad d.r.s.tavaan tasya pramaa.na.m dattavaan|


yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्