Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 nagaryyaa maargamadhye tasyaa nadyaa.h paar"svayoram.rtav.rk.saa vidyante te.saa.m dvaada"saphalaani bhavanti, ekaiko v.rk.sa.h pratimaasa.m svaphala.m phalati tadv.rk.sapatraa.ni caanyajaatiiyaanaam aarogyajanakaani|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 नगर्य्या मार्गमध्ये तस्या नद्याः पार्श्वयोरमृतवृक्षा विद्यन्ते तेषां द्वादशफलानि भवन्ति, एकैको वृक्षः प्रतिमासं स्वफलं फलति तद्वृक्षपत्राणि चान्यजातीयानाम् आरोग्यजनकानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 নগৰ্য্যা মাৰ্গমধ্যে তস্যা নদ্যাঃ পাৰ্শ্ৱযোৰমৃতৱৃক্ষা ৱিদ্যন্তে তেষাং দ্ৱাদশফলানি ভৱন্তি, একৈকো ৱৃক্ষঃ প্ৰতিমাসং স্ৱফলং ফলতি তদ্ৱৃক্ষপত্ৰাণি চান্যজাতীযানাম্ আৰোগ্যজনকানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 নগর্য্যা মার্গমধ্যে তস্যা নদ্যাঃ পার্শ্ৱযোরমৃতৱৃক্ষা ৱিদ্যন্তে তেষাং দ্ৱাদশফলানি ভৱন্তি, একৈকো ৱৃক্ষঃ প্রতিমাসং স্ৱফলং ফলতি তদ্ৱৃক্ষপত্রাণি চান্যজাতীযানাম্ আরোগ্যজনকানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 နဂရျျာ မာရ္ဂမဓျေ တသျာ နဒျား ပါရ္ၑွယောရမၖတဝၖက္ၐာ ဝိဒျန္တေ တေၐာံ ဒွါဒၑဖလာနိ ဘဝန္တိ, ဧကဲကော ဝၖက္ၐး ပြတိမာသံ သွဖလံ ဖလတိ တဒွၖက္ၐပတြာဏိ စာနျဇာတီယာနာမ် အာရောဂျဇနကာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:2
20 अन्तरसन्दर्भाः  

aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


vaya.m yat paapebhyo niv.rtya dharmmaartha.m jiivaamastadartha.m sa sva"sariire.naasmaaka.m paapaani kru"sa uu.dhavaan tasya prahaarai ryuuya.m svasthaa abhavata|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro.h phala.m bhoktu.m daasyaami|


dvaada"sagopuraa.ni dvaada"samuktaabhi rnirmmitaani, ekaika.m gopuram ekaikayaa muktayaa k.rta.m nagaryyaa mahaamaarga"scaacchakaacavat nirmmalasuvar.nena nirmmita.m|


paritraa.napraaptalokanivahaa"sca tasyaa aaloke gamanaagamane kurvvanti p.rthivyaa raajaana"sca svakiiya.m prataapa.m gaurava nca tanmadhyam aanayanti|


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


amutav.rk.sasyaadhikaarapraaptyartha.m dvaarai rnagaraprave"saartha nca ye tasyaaj naa.h paalayanti ta eva dhanyaa.h|


yadi ca ka"scid etadgranthasthabhavi.syadvaakyebhya.h kimapyapaharati tarhii"svaro granthe .asmin likhitaat jiivanav.rk.saat pavitranagaraacca tasyaa.m"samapahari.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्