Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 yadi ca ka"scid etadgranthasthabhavi.syadvaakyebhya.h kimapyapaharati tarhii"svaro granthe .asmin likhitaat jiivanav.rk.saat pavitranagaraacca tasyaa.m"samapahari.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यदि च कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्येभ्यः किमप्यपहरति तर्हीश्वरो ग्रन्थे ऽस्मिन् लिखितात् जीवनवृक्षात् पवित्रनगराच्च तस्यांशमपहरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যদি চ কশ্চিদ্ এতদ্গ্ৰন্থস্থভৱিষ্যদ্ৱাক্যেভ্যঃ কিমপ্যপহৰতি তৰ্হীশ্ৱৰো গ্ৰন্থে ঽস্মিন্ লিখিতাৎ জীৱনৱৃক্ষাৎ পৱিত্ৰনগৰাচ্চ তস্যাংশমপহৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যদি চ কশ্চিদ্ এতদ্গ্রন্থস্থভৱিষ্যদ্ৱাক্যেভ্যঃ কিমপ্যপহরতি তর্হীশ্ৱরো গ্রন্থে ঽস্মিন্ লিখিতাৎ জীৱনৱৃক্ষাৎ পৱিত্রনগরাচ্চ তস্যাংশমপহরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယဒိ စ ကၑ္စိဒ် ဧတဒ္ဂြန္ထသ္ထဘဝိၐျဒွါကျေဘျး ကိမပျပဟရတိ တရှီၑွရော ဂြန္ထေ 'သ္မိန် လိခိတာတ် ဇီဝနဝၖက္ၐာတ် ပဝိတြနဂရာစ္စ တသျာံၑမပဟရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yadi ca kazcid EtadgranthasthabhaviSyadvAkyEbhyaH kimapyapaharati tarhIzvarO granthE 'smin likhitAt jIvanavRkSAt pavitranagarAcca tasyAMzamapahariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:19
24 अन्तरसन्दर्भाः  

haa haa vyavasthapakaa yuuya.m j naanasya ku ncikaa.m h.rtvaa svaya.m na pravi.s.taa ye prave.s.tu nca prayaasinastaanapi prave.s.tu.m vaaritavanta.h|


etasya bhavi.syadvakt.rgranthasya vaakyaanaa.m paa.thaka.h "srotaara"sca tanmadhye likhitaaj naagraahi.na"sca dhanyaa yata.h sa kaala.h sannika.ta.h|


kintu mandirasya bahi.hpraa"nga.na.m tyaja na mimii.sva yatastad anyajaatiiyebhyo datta.m, pavitra.m nagara nca dvicatvaari.m"sanmaasaan yaavat te.saa.m cara.nai rmarddi.syate|


tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|


apara.m svargaat mayaa saha sambhaa.samaa.na eko ravo mayaa"sraavi tenokta.m tva.m likha, idaaniimaarabhya ye prabhau mriyante te m.rtaa dhanyaa iti; aatmaa bhaa.sate satya.m sva"sramebhyastai rviraama.h praaptavya.h te.saa.m karmmaa.ni ca taan anugacchanti|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jayati sa dvitiiyam.rtyunaa na hi.msi.syate|


yo jano jayati "se.saparyyanta.m mama kriyaa.h paalayati ca tasmaa aham anyajaatiiyaanaam aadhipatya.m daasyaami;


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro.h phala.m bhoktu.m daasyaami|


apara.m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d.r.s.taa, saa varaaya vibhuu.sitaa kanyeva susajjitaasiit|


apara.m si.mhaasanopavi.s.to jano.avadat pa"syaaha.m sarvvaa.ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|


pa"syaaha.m tuur.nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha.m maddaatavyaphala.m mama samavartti|


nagaryyaa maargamadhye tasyaa nadyaa.h paar"svayoram.rtav.rk.saa vidyante te.saa.m dvaada"saphalaani bhavanti, ekaiko v.rk.sa.h pratimaasa.m svaphala.m phalati tadv.rk.sapatraa.ni caanyajaatiiyaanaam aarogyajanakaani|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्