Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 amutav.rk.sasyaadhikaarapraaptyartha.m dvaarai rnagaraprave"saartha nca ye tasyaaj naa.h paalayanti ta eva dhanyaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अमुतवृक्षस्याधिकारप्राप्त्यर्थं द्वारै र्नगरप्रवेशार्थञ्च ये तस्याज्ञाः पालयन्ति त एव धन्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অমুতৱৃক্ষস্যাধিকাৰপ্ৰাপ্ত্যৰ্থং দ্ৱাৰৈ ৰ্নগৰপ্ৰৱেশাৰ্থঞ্চ যে তস্যাজ্ঞাঃ পালযন্তি ত এৱ ধন্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অমুতৱৃক্ষস্যাধিকারপ্রাপ্ত্যর্থং দ্ৱারৈ র্নগরপ্রৱেশার্থঞ্চ যে তস্যাজ্ঞাঃ পালযন্তি ত এৱ ধন্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အမုတဝၖက္ၐသျာဓိကာရပြာပ္တျရ္ထံ ဒွါရဲ ရ္နဂရပြဝေၑာရ္ထဉ္စ ယေ တသျာဇ္ဉား ပါလယန္တိ တ ဧဝ ဓနျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:14
31 अन्तरसन्दर्भाः  

ato yii"su.h punarakathayat, yu.smaanaaha.m yathaarthatara.m vyaaharaami, me.sag.rhasya dvaaram ahameva|


ahameva dvaarasvaruupa.h, mayaa ya.h ka"scita pravi"sati sa rak.saa.m praapsyati tathaa bahiranta"sca gamanaagamane k.rtvaa cara.nasthaana.m praapsyati|


yadi mayi priiyadhve tarhi mamaaj naa.h samaacarata|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


yosmabhyam imamandhuu.m dadau, yasya ca parijanaa gome.saadaya"sca sarvve.asya prahe.h paaniiya.m papuretaad.r"so yosmaaka.m puurvvapuru.so yaakuub tasmaadapi bhavaan mahaan ki.m?


tvakcheda.h saaro nahi tadvadatvakchedo.api saaro nahi kintvii"svarasyaaj naanaa.m paalanameva|


ato yu.smaaka.m yaa k.samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha.m saavadhaanaa bhavata|


anye preritaa.h prabho rbhraatarau kaiphaa"sca yat kurvvanti tadvat kaa ncit dharmmabhaginii.m vyuuhya tayaa saarddha.m paryya.titu.m vaya.m ki.m na "saknuma.h?


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


yata ii"svare yat prema tat tadiiyaaj naapaalanenaasmaabhi.h prakaa"sayitavya.m, tasyaaj naa"sca ka.thoraa na bhavanti|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro.h phala.m bhoktu.m daasyaami|


tasyaa.h praaciira.m b.rhad ucca nca tatra dvaada"sa gopuraa.ni santi tadgopuropari dvaada"sa svargaduutaa vidyante tatra ca dvaada"sa naamaanyarthata israayeliiyaanaa.m dvaada"sava.m"saanaa.m naamaani likhitaani|


parantvapavitra.m gh.r.nyak.rd an.rtak.rd vaa kimapi tanmadhya.m na pravek.syati me.sa"saavakasya jiivanapustake ye.saa.m naamaani likhitaani kevala.m ta eva pravek.syanti|


nagaryyaa maargamadhye tasyaa nadyaa.h paar"svayoram.rtav.rk.saa vidyante te.saa.m dvaada"saphalaani bhavanti, ekaiko v.rk.sa.h pratimaasa.m svaphala.m phalati tadv.rk.sapatraa.ni caanyajaatiiyaanaam aarogyajanakaani|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्