Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 pa"syaaha.m tuur.nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha.m maddaatavyaphala.m mama samavartti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 পশ্যাহং তূৰ্ণম্ আগচ্ছামি, একৈকস্মৈ স্ৱক্ৰিযানুযাযিফলদানাৰ্থং মদ্দাতৱ্যফলং মম সমৱৰ্ত্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 পশ্যাহং তূর্ণম্ আগচ্ছামি, একৈকস্মৈ স্ৱক্রিযানুযাযিফলদানার্থং মদ্দাতৱ্যফলং মম সমৱর্ত্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ပၑျာဟံ တူရ္ဏမ် အာဂစ္ဆာမိ, ဧကဲကသ္မဲ သွကြိယာနုယာယိဖလဒါနာရ္ထံ မဒ္ဒါတဝျဖလံ မမ သမဝရ္တ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:12
19 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


ataeva ii"svarasamiipe.asmaakam ekaikajanena nijaa kathaa kathayitavyaa|


yasya nicayanaruupa.m karmma sthaasnu bhavi.syati sa vetana.m lapsyate|


ropayit.rsektaarau ca samau tayorekaika"sca sva"sramayogya.m svavetana.m lapsyate|


vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


apara.m k.sudraa mahaanta"sca sarvve m.rtaa mayaa d.r.s.taa.h, te si.mhaasanasyaantike .ati.s.than granthaa"sca vyastiiryyanta jiivanapustakaakhyam aparam eka.m pustakamapi vistiir.na.m| tatra granthe.su yadyat likhita.m tasmaat m.rtaanaam ekaikasya svakriyaanuyaayii vicaara.h k.rta.h|


etat saak.sya.m yo dadaati sa eva vakti satyam aha.m tuur.nam aagacchaami| tathaastu| prabho yii"soे, aagamyataa.m bhavataa|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


pa"sya mayaa "siighram aagantavya.m tava yadasti tat dhaaraya ko .api tava kirii.ta.m naapaharatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्