Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 apara.m si.mhaasanopavi.s.to jano.avadat pa"syaaha.m sarvvaa.ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं सिंहासनोपविष्टो जनोऽवदत् पश्याहं सर्व्वाणि नूतनीकरोमि। पुनरवदत् लिख यत इमानि वाक्यानि सत्यानि विश्वास्यानि च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং সিংহাসনোপৱিষ্টো জনোঽৱদৎ পশ্যাহং সৰ্ৱ্ৱাণি নূতনীকৰোমি| পুনৰৱদৎ লিখ যত ইমানি ৱাক্যানি সত্যানি ৱিশ্ৱাস্যানি চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং সিংহাসনোপৱিষ্টো জনোঽৱদৎ পশ্যাহং সর্ৱ্ৱাণি নূতনীকরোমি| পুনরৱদৎ লিখ যত ইমানি ৱাক্যানি সত্যানি ৱিশ্ৱাস্যানি চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ သိံဟာသနောပဝိၐ္ဋော ဇနော'ဝဒတ် ပၑျာဟံ သရွွာဏိ နူတနီကရောမိ၊ ပုနရဝဒတ် လိခ ယတ ဣမာနိ ဝါကျာနိ သတျာနိ ဝိၑွာသျာနိ စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANi nUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAni vizvAsyAni ca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:5
14 अन्तरसन्दर्भाः  

tato heto rnuutanyaa.m kutvaa.m naviinadraak.saarasa.h nidhaatavyastenobhayasya rak.saa bhavati|


kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


sa ekak.rtva.h "sabdo ni"scalavi.sayaa.naa.m sthitaye nirmmitaanaamiva ca ncalavastuunaa.m sthaanaantariikara.na.m prakaa"sayati|


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


ato yad bhavati yacceta.h para.m bhavi.syati tvayaa d.r.s.ta.m tat sarvva.m likhyataa.m|


sa sucelaka.h pavitralokaanaa.m pu.nyaani| tata.h sa maam uktavaan tvamida.m likha me.sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


yadi ca ka"scid etadgranthasthabhavi.syadvaakyebhya.h kimapyapaharati tarhii"svaro granthe .asmin likhitaat jiivanav.rk.saat pavitranagaraacca tasyaa.m"samapahari.syati|


anantara.m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya.m taani svadaasaan j naapayitu.m pavitrabhavi.syadvaadinaa.m prabhu.h parame"svara.h svaduuta.m pre.sitavaan|


tenaaha.m tatk.sa.naad aatmaavi.s.to bhuutvaa .apa"sya.m svarge si.mhaasanameka.m sthaapita.m tatra si.mhaasane eko jana upavi.s.to .asti|


ittha.m tai.h praa.nibhistasyaanantajiivina.h si.mhaasanopavi.s.tasya janasya prabhaave gaurave dhanyavaade ca prakiirttite


anantara.m tasya sihaasanopavi.s.tajanasya dak.si.naste .anta rbahi"sca likhita.m patrameka.m mayaa d.r.s.ta.m tat saptamudraabhira"nkita.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्