Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 te.saa.m netrebhya"scaa"sruu.ni sarvvaa.nii"svare.na pramaark.syante m.rtyurapi puna rna bhavi.syati "sokavilaapakle"saa api puna rna bhavi.syanti, yata.h prathamaani sarvvaa.ni vyatiitini|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তেষাং নেত্ৰেভ্যশ্চাশ্ৰূণি সৰ্ৱ্ৱাণীশ্ৱৰেণ প্ৰমাৰ্ক্ষ্যন্তে মৃত্যুৰপি পুন ৰ্ন ভৱিষ্যতি শোকৱিলাপক্লেশা অপি পুন ৰ্ন ভৱিষ্যন্তি, যতঃ প্ৰথমানি সৰ্ৱ্ৱাণি ৱ্যতীতিনি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তেষাং নেত্রেভ্যশ্চাশ্রূণি সর্ৱ্ৱাণীশ্ৱরেণ প্রমার্ক্ষ্যন্তে মৃত্যুরপি পুন র্ন ভৱিষ্যতি শোকৱিলাপক্লেশা অপি পুন র্ন ভৱিষ্যন্তি, যতঃ প্রথমানি সর্ৱ্ৱাণি ৱ্যতীতিনি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တေၐာံ နေတြေဘျၑ္စာၑြူဏိ သရွွာဏီၑွရေဏ ပြမာရ္က္ၐျန္တေ မၖတျုရပိ ပုန ရ္န ဘဝိၐျတိ ၑောကဝိလာပက္လေၑာ အပိ ပုန ရ္န ဘဝိၐျန္တိ, ယတး ပြထမာနိ သရွွာဏိ ဝျတီတိနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:4
26 अन्तरसन्दर्भाः  

nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate|


ye ca sa.msaare caranti tai rnaaticaritavya.m yata ihaleाkasya kautuko vicalati|


kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


ato heto.h parame"svara.h kathayati yuuya.m te.saa.m madhyaad bahirbhuuya p.rthag bhavata, kimapyamedhya.m na sp.r"sata; tenaaha.m yu.smaan grahii.syaami,


sa ekak.rtva.h "sabdo ni"scalavi.sayaa.naa.m sthitaye nirmmitaanaamiva ca ncalavastuunaa.m sthaanaantariikara.na.m prakaa"sayati|


kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|


sa.msaarastadiiyaabhilaa.sa"sca vyatyeti kintu ya ii"svarasye.s.ta.m karoti so .anantakaala.m yaavat ti.s.thati|


tadaanii.m samudre.na svaantarasthaa m.rtajanaa.h samarpitaa.h, m.rtyuparalokaabhyaamapi svaantarasthaa m.rtajanaa.h sarmipataa.h, te.saa ncaikaikasya svakriyaanuyaayii vicaara.h k.rta.h|


apara.m m.rtyuparalokau vahnihrade nik.siptau, e.sa eva dvitiiyo m.rtyu.h|


anantara.m naviinam aakaa"sama.n.dala.m naviinaa p.rthivii ca mayaa d.r.s.te yata.h prathamam aakaa"sama.n.dala.m prathamaa p.rthivii ca lopa.m gate samudro .api tata.h para.m na vidyate|


apara.m kimapi "saapagrasta.m puna rna bhavi.syati tasyaa madhya ii"svarasya me.sa"saavakasya ca si.mhaasana.m sthaasyati tasya daasaa"sca ta.m sevi.syante|


yata.h si.mhaasanaadhi.s.thaanakaarii me.sa"saavakastaan caarayi.syati, am.rtatoyaanaa.m prasrava.naanaa.m sannidhi.m taan gamayi.syati ca, ii"svaro.api te.saa.m nayanabhya.h sarvvama"sru pramaark.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्