Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 paritraa.napraaptalokanivahaa"sca tasyaa aaloke gamanaagamane kurvvanti p.rthivyaa raajaana"sca svakiiya.m prataapa.m gaurava nca tanmadhyam aanayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 परित्राणप्राप्तलोकनिवहाश्च तस्या आलोके गमनागमने कुर्व्वन्ति पृथिव्या राजानश्च स्वकीयं प्रतापं गौरवञ्च तन्मध्यम् आनयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 পৰিত্ৰাণপ্ৰাপ্তলোকনিৱহাশ্চ তস্যা আলোকে গমনাগমনে কুৰ্ৱ্ৱন্তি পৃথিৱ্যা ৰাজানশ্চ স্ৱকীযং প্ৰতাপং গৌৰৱঞ্চ তন্মধ্যম্ আনযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 পরিত্রাণপ্রাপ্তলোকনিৱহাশ্চ তস্যা আলোকে গমনাগমনে কুর্ৱ্ৱন্তি পৃথিৱ্যা রাজানশ্চ স্ৱকীযং প্রতাপং গৌরৱঞ্চ তন্মধ্যম্ আনযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ပရိတြာဏပြာပ္တလောကနိဝဟာၑ္စ တသျာ အာလောကေ ဂမနာဂမနေ ကုရွွန္တိ ပၖထိဝျာ ရာဇာနၑ္စ သွကီယံ ပြတာပံ ဂေါ်ရဝဉ္စ တန္မဓျမ် အာနယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 paritrANaprAptalOkanivahAzca tasyA AlOkE gamanAgamanE kurvvanti pRthivyA rAjAnazca svakIyaM pratApaM gauravanjca tanmadhyam Anayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:24
22 अन्तरसन्दर्भाः  

bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi|


yato yiruu"saalamasthapavitralokaanaa.m madhye ye daridraa arthavi"sraa.nanena taanupakarttu.m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan|


nagaryyaa maargamadhye tasyaa nadyaa.h paar"svayoram.rtav.rk.saa vidyante te.saa.m dvaada"saphalaani bhavanti, ekaiko v.rk.sa.h pratimaasa.m svaphala.m phalati tadv.rk.sapatraa.ni caanyajaatiiyaanaam aarogyajanakaani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्