Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tasyai nagaryyai diiptidaanaartha.m suuryyaacandramaso.h prayojana.m naasti yata ii"svarasya prataapastaa.m diipayati me.sa"saavaka"sca tasyaa jyotirasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তস্যৈ নগৰ্য্যৈ দীপ্তিদানাৰ্থং সূৰ্য্যাচন্দ্ৰমসোঃ প্ৰযোজনং নাস্তি যত ঈশ্ৱৰস্য প্ৰতাপস্তাং দীপযতি মেষশাৱকশ্চ তস্যা জ্যোতিৰস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তস্যৈ নগর্য্যৈ দীপ্তিদানার্থং সূর্য্যাচন্দ্রমসোঃ প্রযোজনং নাস্তি যত ঈশ্ৱরস্য প্রতাপস্তাং দীপযতি মেষশাৱকশ্চ তস্যা জ্যোতিরস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တသျဲ နဂရျျဲ ဒီပ္တိဒါနာရ္ထံ သူရျျာစန္ဒြမသေား ပြယောဇနံ နာသ္တိ ယတ ဤၑွရသျ ပြတာပသ္တာံ ဒီပယတိ မေၐၑာဝကၑ္စ တသျာ ဇျောတိရသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:23
25 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


ya.m traayaka.m janaanaantu sammukhe tvamajiijana.h| saeva vidyate.asmaaka.m dhrava.m nayananagocare||


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|


sa jiivanasyaakaara.h, tacca jiivana.m manu.syaa.naa.m jyoti.h


jagatyaagatya ya.h sarvvamanujebhyo diipti.m dadaati tadeva satyajyoti.h|


he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


anantara.m tasyaa.h kharataradiipte.h kaara.naat kimapi na d.r.s.tvaa sa"ngiga.nena dh.rtahasta.h san damme.sakanagara.m vrajitavaan|


ime yo.sitaa.m sa"ngena na kala"nkitaa yataste .amaithunaa me.sa"saavako yat kimapi sthaana.m gacchet tatsarvvasmin sthaane tam anugacchanti yataste manu.syaa.naa.m madhyata.h prathamaphalaaniive"svarasya me.sa"saavakasya ca k.rte parikriitaa.h|


tadanantara.m svargaad avarohan apara eko duuto mayaa d.r.s.ta.h sa mahaaparaakramavi"si.s.tastasya tejasaa ca p.rthivii diiptaa|


saa ii"svariiyaprataapavi"si.s.taa tasyaastejo mahaargharatnavad arthata.h suuryyakaantama.nitejastulya.m|


tasyaa dvaaraa.ni divaa kadaapi na rotsyante ni"saapi tatra na bhavi.syati|


tadaanii.m raatri.h puna rna bhavi.syati yata.h prabhu.h parame"svarastaan diipayi.syati te caanantakaala.m yaavad raajatva.m kari.syante|


apara.m si.mhaasanasya catur.naa.m praa.ninaa.m praaciinavargasya ca madhya eko me.sa"saavako mayaa d.r.s.ta.h sa chedita iva tasya sapta"s.r"ngaa.ni saptalocanaani ca santi taani k.rtsnaa.m p.rthivii.m pre.sitaa ii"svarasya saptaatmaana.h|


yata.h si.mhaasanaadhi.s.thaanakaarii me.sa"saavakastaan caarayi.syati, am.rtatoyaanaa.m prasrava.naanaa.m sannidhi.m taan gamayi.syati ca, ii"svaro.api te.saa.m nayanabhya.h sarvvama"sru pramaark.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्