Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 nagaryyaa aak.rti"scaturasraa tasyaa dairghyaprasthe same| tata.h para.m sa tega parimaa.nada.n.dena taa.m nagarii.m parimitavaan tasyaa.h parimaa.na.m dvaada"sasahasranalvaa.h| tasyaa dairghya.m prastham uccatva nca samaanaani|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 नगर्य्या आकृतिश्चतुरस्रा तस्या दैर्घ्यप्रस्थे समे। ततः परं स तेग परिमाणदण्डेन तां नगरीं परिमितवान् तस्याः परिमाणं द्वादशसहस्रनल्वाः। तस्या दैर्घ्यं प्रस्थम् उच्चत्वञ्च समानानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 নগৰ্য্যা আকৃতিশ্চতুৰস্ৰা তস্যা দৈৰ্ঘ্যপ্ৰস্থে সমে| ততঃ পৰং স তেগ পৰিমাণদণ্ডেন তাং নগৰীং পৰিমিতৱান্ তস্যাঃ পৰিমাণং দ্ৱাদশসহস্ৰনল্ৱাঃ| তস্যা দৈৰ্ঘ্যং প্ৰস্থম্ উচ্চৎৱঞ্চ সমানানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 নগর্য্যা আকৃতিশ্চতুরস্রা তস্যা দৈর্ঘ্যপ্রস্থে সমে| ততঃ পরং স তেগ পরিমাণদণ্ডেন তাং নগরীং পরিমিতৱান্ তস্যাঃ পরিমাণং দ্ৱাদশসহস্রনল্ৱাঃ| তস্যা দৈর্ঘ্যং প্রস্থম্ উচ্চৎৱঞ্চ সমানানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 နဂရျျာ အာကၖတိၑ္စတုရသြာ တသျာ ဒဲရ္ဃျပြသ္ထေ သမေ၊ တတး ပရံ သ တေဂ ပရိမာဏဒဏ္ဍေန တာံ နဂရီံ ပရိမိတဝါန် တသျား ပရိမာဏံ ဒွါဒၑသဟသြနလွား၊ တသျာ ဒဲရ္ဃျံ ပြသ္ထမ် ဥစ္စတွဉ္စ သမာနာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 nagaryyA AkRtizcaturasrA tasyA dairghyaprasthE samE| tataH paraM sa tEga parimANadaNPEna tAM nagarIM parimitavAn tasyAH parimANaM dvAdazasahasranalvAH| tasyA dairghyaM prastham uccatvanjca samAnAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:16
6 अन्तरसन्दर्भाः  

anara.m nagaryyaastadiiyagopuraa.naa.m tatpraaciirasya ca maapanaartha.m mayaa sambhaa.samaa.nasya duutasya kare svar.namaya eka.h parimaa.nada.n.da aasiit|


apara.m sa tasyaa.h praaciira.m parimitavaan tasya maanavaasyaarthato duutasya parimaa.naanusaaratastat catu"scatvaari.m"sadadhikaa"satahastaparimita.m |


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्