Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 tata.h para.m svargaad avarohan eko duuto mayaa d.r.s.tastasya kare ramaatalasya ku njikaa mahaa"s.r"nkhala ncaika.m ti.s.thata.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं स्वर्गाद् अवरोहन् एको दूतो मया दृष्टस्तस्य करे रमातलस्य कुञ्जिका महाशृङ्खलञ्चैकं तिष्ठतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং স্ৱৰ্গাদ্ অৱৰোহন্ একো দূতো মযা দৃষ্টস্তস্য কৰে ৰমাতলস্য কুঞ্জিকা মহাশৃঙ্খলঞ্চৈকং তিষ্ঠতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং স্ৱর্গাদ্ অৱরোহন্ একো দূতো মযা দৃষ্টস্তস্য করে রমাতলস্য কুঞ্জিকা মহাশৃঙ্খলঞ্চৈকং তিষ্ঠতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ သွရ္ဂာဒ် အဝရောဟန် ဧကော ဒူတော မယာ ဒၖၐ္ဋသ္တသျ ကရေ ရမာတလသျ ကုဉ္ဇိကာ မဟာၑၖင်္ခလဉ္စဲကံ တိၐ္ဌတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM svargAd avarOhan EkO dUtO mayA dRSTastasya karE ramAtalasya kunjjikA mahAzRgkhalanjcaikaM tiSThataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:1
8 अन्तरसन्दर्भाः  

atha bhuutaa vinayena jagadu.h, gabhiira.m gartta.m gantu.m maaj naapayaasmaan|


ii"svara.h k.rtapaapaan duutaan na k.samitvaa timira"s.r"nkhalai.h paataale ruddhvaa vicaaraartha.m samarpitavaan|


ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


anantara.m svargaad avarohan apara eko mahaabalo duuto mayaa d.r.s.ta.h, sa parihitameghastasya "sira"sca meghadhanu.saa bhuu.sita.m mukhama.n.dala nca suuryyatulya.m cara.nau ca vahnistambhasamau|


tadanantara.m svargaad avarohan apara eko duuto mayaa d.r.s.ta.h sa mahaaparaakramavi"si.s.tastasya tejasaa ca p.rthivii diiptaa|


apara.m rasaatale ta.m nik.sipya tadupari dvaara.m ruddhvaa mudraa"nkitavaan yasmaat tad var.sasahasra.m yaavat sampuur.na.m na bhavet taavad bhinnajaatiiyaastena puna rna bhramitavyaa.h| tata.h param alpakaalaartha.m tasya mocanena bhavitavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्