Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তস্যাঃ সন্তানাংশ্চ মৃত্যুনা হনিষ্যামি| তেনাহম্ অন্তঃকৰণানাং মনসাঞ্চানুসন্ধানকাৰী যুষ্মাকমেকৈকস্মৈ চ স্ৱক্ৰিযাণাং ফলং মযা দাতৱ্যমিতি সৰ্ৱ্ৱাঃ সমিতযো জ্ঞাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তস্যাঃ সন্তানাংশ্চ মৃত্যুনা হনিষ্যামি| তেনাহম্ অন্তঃকরণানাং মনসাঞ্চানুসন্ধানকারী যুষ্মাকমেকৈকস্মৈ চ স্ৱক্রিযাণাং ফলং মযা দাতৱ্যমিতি সর্ৱ্ৱাঃ সমিতযো জ্ঞাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တသျား သန္တာနာံၑ္စ မၖတျုနာ ဟနိၐျာမိ၊ တေနာဟမ် အန္တးကရဏာနာံ မနသာဉ္စာနုသန္ဓာနကာရီ ယုၐ္မာကမေကဲကသ္မဲ စ သွကြိယာဏာံ ဖလံ မယာ ဒါတဝျမိတိ သရွွား သမိတယော ဇ္ဉာသျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:23
39 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


tato yii"suuravadadyaahi tava patimaahuuya sthaane.atraagaccha|


he sarvvaantaryyaamin parame"svara, yihuudaa.h sevanapreritatvapadacyuta.h


ataeva ii"svarasamiipe.asmaakam ekaikajanena nijaa kathaa kathayitavyaa|


aparam ii"svaraabhimataruupe.na pavitralokaanaa.m k.rte nivedayati ya aatmaa tasyaabhipraayo.antaryyaaminaa j naayate|


yasmaat "sariiraavasthaayaam ekaikena k.rtaanaa.m karmma.naa.m "subhaa"subhaphalapraaptaye sarvvaismaabhi.h khrii.s.tasya vicaaraasanasammukha upasthaatavya.m|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


apara nca yo vinaapak.sapaatam ekaikamaanu.sasya karmmaanusaaraad vicaara.m karoti sa yadi yu.smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu.smaabhi rbhiityaa yaapyataa.m|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jayati sa dvitiiyam.rtyunaa na hi.msi.syate|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro.h phala.m bhoktu.m daasyaami|


apara.m k.sudraa mahaanta"sca sarvve m.rtaa mayaa d.r.s.taa.h, te si.mhaasanasyaantike .ati.s.than granthaa"sca vyastiiryyanta jiivanapustakaakhyam aparam eka.m pustakamapi vistiir.na.m| tatra granthe.su yadyat likhita.m tasmaat m.rtaanaam ekaikasya svakriyaanuyaayii vicaara.h k.rta.h|


tadaanii.m samudre.na svaantarasthaa m.rtajanaa.h samarpitaa.h, m.rtyuparalokaabhyaamapi svaantarasthaa m.rtajanaa.h sarmipataa.h, te.saa ncaikaikasya svakriyaanuyaayii vicaara.h k.rta.h|


pa"syaaha.m tuur.nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha.m maddaatavyaphala.m mama samavartti|


tata.h paa.n.duravar.na eko .a"svo mayaa d.r.s.ta.h, tadaarohi.no naama m.rtyuriti paraloka"sca tam anucarati kha"ngena durbhik.se.na mahaamaaryyaa vanyapa"subhi"sca lokaanaa.m badhaaya p.rthivyaa"scaturthaa.m"sasyaadhipatya.m tasmaa adaayi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्