Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 aha.m mana.hparivarttanaaya tasyai samaya.m dattavaan kintu saa sviiyave"syaakriyaato mana.hparivarttayitu.m naabhila.sati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অহং মনঃপৰিৱৰ্ত্তনায তস্যৈ সমযং দত্তৱান্ কিন্তু সা স্ৱীযৱেশ্যাক্ৰিযাতো মনঃপৰিৱৰ্ত্তযিতুং নাভিলষতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অহং মনঃপরিৱর্ত্তনায তস্যৈ সমযং দত্তৱান্ কিন্তু সা স্ৱীযৱেশ্যাক্রিযাতো মনঃপরিৱর্ত্তযিতুং নাভিলষতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အဟံ မနးပရိဝရ္တ္တနာယ တသျဲ သမယံ ဒတ္တဝါန် ကိန္တု သာ သွီယဝေၑျာကြိယာတော မနးပရိဝရ္တ္တယိတုံ နာဘိလၐတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavEzyAkriyAtO manaHparivarttayituM nAbhilaSati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:21
9 अन्तरसन्दर्भाः  

ii"svara.h kopa.m prakaa"sayitu.m nija"sakti.m j naapayitu ncecchan yadi vinaa"sasya yogyaani krodhabhaajanaani prati bahukaala.m diirghasahi.s.nutaam aa"srayati;


puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi.s.nutaa yadaa vyalambata tadaa te.anaaj naagraahi.no.abhavan| tena potonaalpe.arthaad a.s.taaveva praa.ninastoyam uttiir.naa.h|


asmaaka.m prabho rdiirghasahi.s.nutaa nca paritraa.najanikaa.m manyadhva.m| asmaaka.m priyabhraatre paulaaya yat j naanam adaayi tadanusaare.na so.api patre yu.smaan prati tadevaalikhat|


kecid yathaa vilamba.m manyante tathaa prabhu.h svapratij naayaa.m vilambate tannahi kintu ko.api yanna vina"syet sarvva.m eva mana.hparaavarttana.m gaccheyurityabhila.san so .asmaan prati diirghasahi.s.nutaa.m vidadhaati|


svakiiyavyathaavra.nakaara.naacca svargastham anindan svakriyaabhya"sca manaa.msi na paraavarttayan|


tena manu.syaa mahaataapena taapitaaste.saa.m da.n.daanaam aadhipatyavi"si.s.tasye"svarasya naamaanindan tatpra"sa.msaartha nca mana.hparivarttana.m naakurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्