Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 apara.m thuyaatiiraasthasamite rduuta.m pratiida.m likha| yasya locane vahni"sikhaasad.r"se cara.nau ca supittalasa"nkaa"sau sa ii"svaraputro bhaa.sate,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं थुयातीरास्थसमिते र्दूतं प्रतीदं लिख। यस्य लोचने वह्निशिखासदृशे चरणौ च सुपित्तलसङ्काशौ स ईश्वरपुत्रो भाषते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং থুযাতীৰাস্থসমিতে ৰ্দূতং প্ৰতীদং লিখ| যস্য লোচনে ৱহ্নিশিখাসদৃশে চৰণৌ চ সুপিত্তলসঙ্কাশৌ স ঈশ্ৱৰপুত্ৰো ভাষতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং থুযাতীরাস্থসমিতে র্দূতং প্রতীদং লিখ| যস্য লোচনে ৱহ্নিশিখাসদৃশে চরণৌ চ সুপিত্তলসঙ্কাশৌ স ঈশ্ৱরপুত্রো ভাষতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ ထုယာတီရာသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ၊ ယသျ လောစနေ ဝဟ္နိၑိခါသဒၖၑေ စရဏော် စ သုပိတ္တလသင်္ကာၑော် သ ဤၑွရပုတြော ဘာၐတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM thuyAtIrAsthasamitE rdUtaM pratIdaM likha| yasya lOcanE vahnizikhAsadRzE caraNau ca supittalasagkAzau sa IzvaraputrO bhASatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:18
22 अन्तरसन्दर्भाः  

etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


tato duuto.akathayat pavitra aatmaa tvaamaa"sraayi.syati tathaa sarvva"sre.s.thasya "saktistavopari chaayaa.m kari.syati tato hetostava garbbhaad ya.h pavitrabaalako jani.syate sa ii"svaraputra iti khyaati.m praapsyati|


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?


ii"svara ittha.m jagadadayata yat svamadvitiiya.m tanaya.m praadadaat tato ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


ataeva ya.h ka"scit tasmin vi"svasiti sa da.n.daarho na bhavati kintu ya.h ka"scit tasmin na vi"svasiti sa idaaniimeva da.n.daarho bhavati,yata.h sa ii"svarasyaadvitiiyaputrasya naamani pratyaya.m na karoti|


aha.m yu.smaanatiyathaartha.m vadaami yadaa m.rtaa ii"svaraputrasya ninaada.m "sro.syanti ye ca "sro.syanti te sajiivaa bhavi.syanti samaya etaad.r"sa aayaati varam idaaniimapyupati.s.thati|


tata.h thuyaatiiraanagariiyaa dhuu.saraambaravikraayi.nii ludiyaanaamikaa yaa ii"svarasevikaa yo.sit "srotrii.naa.m madhya aasiit tayaa pauloktavaakyaani yad g.rhyante tadartha.m prabhustasyaa manodvaara.m muktavaan|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


pavitrasyaatmana.h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna.m|


aatmaputra.m na rak.sitvaa yo.asmaaka.m sarvve.saa.m k.rte ta.m pradattavaan sa ki.m tena sahaasmabhyam anyaani sarvvaa.ni na daasyati?


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate|


aparam ava"si.s.taan thuyaatiirasthalokaan arthato yaavantastaa.m "sik.saa.m na dhaarayanti ye ca kai"scit "sayataanasya gambhiiraarthaa ucyante taan ye naavagatavantastaanaha.m vadaami yu.smaasu kamapyapara.m bhaara.m naaropayi.syaami;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्