Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 ato hetostva.m mana.h parivarttaya na cedaha.m tvarayaa tava samiipamupasthaaya madvaktasthakha"ngena tai.h saha yotsyaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अतो हेतोस्त्वं मनः परिवर्त्तय न चेदहं त्वरया तव समीपमुपस्थाय मद्वक्तस्थखङ्गेन तैः सह योत्स्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অতো হেতোস্ত্ৱং মনঃ পৰিৱৰ্ত্তয ন চেদহং ৎৱৰযা তৱ সমীপমুপস্থায মদ্ৱক্তস্থখঙ্গেন তৈঃ সহ যোৎস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অতো হেতোস্ত্ৱং মনঃ পরিৱর্ত্তয ন চেদহং ৎৱরযা তৱ সমীপমুপস্থায মদ্ৱক্তস্থখঙ্গেন তৈঃ সহ যোৎস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတော ဟေတောသ္တွံ မနး ပရိဝရ္တ္တယ န စေဒဟံ တွရယာ တဝ သမီပမုပသ္ထာယ မဒွက္တသ္ထခင်္ဂေန တဲး သဟ ယောတ္သျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 atO hEtOstvaM manaH parivarttaya na cEdahaM tvarayA tava samIpamupasthAya madvaktasthakhaggEna taiH saha yOtsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:16
15 अन्तरसन्दर्भाः  

"sirastra.m paritraa.nam aatmana.h kha"nga nce"svarasya vaakya.m dhaarayata|


tasmin duuriik.rte sa vidharmmyude.syati kintu prabhu ryii"su.h svamukhapavanena ta.m vidhva.msayi.syati nijopasthitestejasaa vinaa"sayi.syati ca|


tasya dak.si.nahaste sapta taaraa vidyante vaktraacca tiik.s.no dvidhaara.h kha"ngo nirgacchati mukhama.n.dala nca svatejasaa dediipyamaanasya suuryyasya sad.r"sa.m|


tena manu.syaa mahaataapena taapitaaste.saa.m da.n.daanaam aadhipatyavi"si.s.tasye"svarasya naamaanindan tatpra"sa.msaartha nca mana.hparivarttana.m naakurvvan|


tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti|


ava"si.s.taa"sca tasyaa"svaaruu.dhasya vaktranirgatakha"ngena hataa.h, te.saa.m kravyai"sca pak.si.na.h sarvve t.rpti.m gataa.h|


apara.m pargaamasthasamite rduuta.m pratiida.m likha, yastiik.s.na.m dvidhaara.m kha"nga.m dhaarayati sa eva bhaa.sate|


ata.h kuta.h patito .asi tat sm.rtvaa mana.h paraavarttya puurvviiyakriyaa.h kuru na cet tvayaa manasi na parivarttite .aha.m tuur.nam aagatya tava diipav.rk.sa.m svasthaanaad apasaarayi.syaami|


etat saak.sya.m yo dadaati sa eva vakti satyam aha.m tuur.nam aagacchaami| tathaastu| prabho yii"soे, aagamyataa.m bhavataa|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


ye.svaha.m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama.m vidhaaya mana.h parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्