Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 इफिषस्थसमिते र्दूतं प्रति त्वम् इदं लिख; यो दक्षिणकरेण सप्त तारा धारयति सप्तानां सुवर्णदीपवृक्षाणां मध्ये गमनागमने करोति च तेनेदम् उच्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ইফিষস্থসমিতে ৰ্দূতং প্ৰতি ৎৱম্ ইদং লিখ; যো দক্ষিণকৰেণ সপ্ত তাৰা ধাৰযতি সপ্তানাং সুৱৰ্ণদীপৱৃক্ষাণাং মধ্যে গমনাগমনে কৰোতি চ তেনেদম্ উচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ইফিষস্থসমিতে র্দূতং প্রতি ৎৱম্ ইদং লিখ; যো দক্ষিণকরেণ সপ্ত তারা ধারযতি সপ্তানাং সুৱর্ণদীপৱৃক্ষাণাং মধ্যে গমনাগমনে করোতি চ তেনেদম্ উচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဣဖိၐသ္ထသမိတေ ရ္ဒူတံ ပြတိ တွမ် ဣဒံ လိခ; ယော ဒက္ၐိဏကရေဏ သပ္တ တာရာ ဓာရယတိ သပ္တာနာံ သုဝရ္ဏဒီပဝၖက္ၐာဏာံ မဓျေ ဂမနာဂမနေ ကရောတိ စ တေနေဒမ် ဥစျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:1
20 अन्तरसन्दर्भाः  

yato yatra dvau trayo vaa mama naanni milanti, tatraivaaha.m te.saa.m madhye.asmi|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


yohan dediipyamaano diipa iva tejasvii sthitavaan yuuyam alpakaala.m tasya diiptyaananditu.m samamanyadhva.m|


tata iphi.sanagara upasthaaya tatra tau vis.rjya svaya.m bhajanabhvana.m pravi"sya yihuudiiyai.h saha vicaaritavaan|


yiruu"saalami aagaamyutsavapaalanaartha.m mayaa gamaniiya.m; pa"scaad ii"svarecchaayaa.m jaataayaa.m yu.smaaka.m samiipa.m pratyaagami.syaami| tata.h para.m sa tai rvis.r.s.ta.h san jalapathena iphi.sanagaraat prasthitavaan|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


ii"svarasya mandire.na saha vaa devapratimaanaa.m kaa tulanaa? amarasye"svarasya mandira.m yuuyameva| ii"svare.na tadukta.m yathaa, te.saa.m madhye.aha.m svaavaasa.m nidhaasyaami te.saa.m madhye ca yaataayaata.m kurvvan te.saam ii"svaro bhavi.syaami te ca mallokaa bhavi.syanti|


tasya dak.si.nahaste sapta taaraa vidyante vaktraacca tiik.s.no dvidhaara.h kha"ngo nirgacchati mukhama.n.dala nca svatejasaa dediipyamaanasya suuryyasya sad.r"sa.m|


mama dak.si.nahaste sthitaa yaa.h sapta taaraa ye ca svar.namayaa.h sapta diipav.rk.saastvayaa d.r.s.taastattaatparyyamida.m taa.h sapta taaraa.h sapta samitiinaa.m duutaa.h suvar.namayaa.h sapta diipav.rk.saa"sca sapta samitaya.h santi|


tata.h para.m svarge mahaacitra.m d.r.s.ta.m yo.sidekaasiit saa parihitasuuryyaa candra"sca tasyaa"scara.nayoradho dvaada"sataaraa.naa.m kirii.ta nca "sirasyaasiit|


apara.m pargaamasthasamite rduuta.m pratiida.m likha, yastiik.s.na.m dvidhaara.m kha"nga.m dhaarayati sa eva bhaa.sate|


apara.m thuyaatiiraasthasamite rduuta.m pratiida.m likha| yasya locane vahni"sikhaasad.r"se cara.nau ca supittalasa"nkaa"sau sa ii"svaraputro bhaa.sate,


apara.m smur.naasthasamite rduuta.m pratiida.m likha; ya aadiranta"sca yo m.rtavaan punarjiivitavaa.m"sca tenedam ucyate,


apara.m saarddisthasamite rduuta.m pratiida.m likha, yo jana ii"svarasya saptaatmana.h sapta taaraa"sca dhaarayati sa eva bhaa.sate, tava kriyaa mama gocaraa.h, tva.m jiivadaakhyo .asi tathaapi m.rto .asi tadapi jaanaami|


apara nca laayadikeyaasthasamite rduuta.m pratiida.m likha, ya aamen arthato vi"svaasya.h satyamaya"sca saak.sii, ii"svarasya s.r.s.teraadi"scaasti sa eva bhaa.sate|


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्