Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k.rtsnamedinii.m| taa.m sa da.n.ditavaan ve"syaa.m tasyaa"sca karatastathaa| "so.nitasya svadaasaanaa.m sa.m"sodha.m sa g.rhiitavaan||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৱিচাৰাজ্ঞাশ্চ তস্যৈৱ সত্যা ন্যায্যা ভৱন্তি চ| যা স্ৱৱেশ্যাক্ৰিযাভিশ্চ ৱ্যকৰোৎ কৃৎস্নমেদিনীং| তাং স দণ্ডিতৱান্ ৱেশ্যাং তস্যাশ্চ কৰতস্তথা| শোণিতস্য স্ৱদাসানাং সংশোধং স গৃহীতৱান্||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৱিচারাজ্ঞাশ্চ তস্যৈৱ সত্যা ন্যায্যা ভৱন্তি চ| যা স্ৱৱেশ্যাক্রিযাভিশ্চ ৱ্যকরোৎ কৃৎস্নমেদিনীং| তাং স দণ্ডিতৱান্ ৱেশ্যাং তস্যাশ্চ করতস্তথা| শোণিতস্য স্ৱদাসানাং সংশোধং স গৃহীতৱান্||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဝိစာရာဇ္ဉာၑ္စ တသျဲဝ သတျာ နျာယျာ ဘဝန္တိ စ၊ ယာ သွဝေၑျာကြိယာဘိၑ္စ ဝျကရောတ် ကၖတ္သ္နမေဒိနီံ၊ တာံ သ ဒဏ္ဍိတဝါန် ဝေၑျာံ တသျာၑ္စ ကရတသ္တထာ၊ ၑောဏိတသျ သွဒါသာနာံ သံၑောဓံ သ ဂၖဟီတဝါန်။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 vicArAjnjAzca tasyaiva satyA nyAyyA bhavanti ca| yA svavEzyAkriyAbhizca vyakarOt kRtsnamEdinIM| tAM sa daNPitavAn vEzyAM tasyAzca karatastathA| zONitasya svadAsAnAM saMzOdhaM sa gRhItavAn||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:2
16 अन्तरसन्दर्भाः  

ii"svaradaasasya muusaso giita.m me.sa"saavakasya ca giita.m gaayanto vadanti, yathaa, sarvva"saktivi"si.s.tastva.m he prabho parame"svara|tvadiiyasarvvakarmmaa.ni mahaanti caadbhutaani ca| sarvvapu.nyavataa.m raajan maargaa nyaayyaa .rtaa"sca te|


he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h||


yata.h sarvvajaatiiyaastasyaa vyabhicaarajaataa.m kopamadiraa.m piitavanta.h p.rthivyaa raajaana"sca tayaa saha vyabhicaara.m k.rtavanta.h p.rthivyaa va.nija"sca tasyaa.h sukhabhogabaahulyaad dhanaa.dhyataa.m gatavanta.h|


ta uccairida.m gadanti, he pavitra satyamaya prabho asmaaka.m raktapaate p.rthiviinivaasibhi rvivaditu.m tasya phala daatu nca kati kaala.m vilambase?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्