Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ii"svarasya mahaabhojye milata, raaj naa.m kravyaa.ni senaapatiinaa.m kravyaa.ni viiraa.naa.m kravyaa.nya"svaanaa.m tadaaruu.dhaanaa nca kravyaa.ni daasamuktaanaa.m k.sudramahataa.m sarvve.saameva kravyaa.ni ca yu.smaabhi rbhak.sitavyaani|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ईश्वरस्य महाभोज्ये मिलत, राज्ञां क्रव्याणि सेनापतीनां क्रव्याणि वीराणां क्रव्याण्यश्वानां तदारूढानाञ्च क्रव्याणि दासमुक्तानां क्षुद्रमहतां सर्व्वेषामेव क्रव्याणि च युष्माभि र्भक्षितव्यानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ঈশ্ৱৰস্য মহাভোজ্যে মিলত, ৰাজ্ঞাং ক্ৰৱ্যাণি সেনাপতীনাং ক্ৰৱ্যাণি ৱীৰাণাং ক্ৰৱ্যাণ্যশ্ৱানাং তদাৰূঢানাঞ্চ ক্ৰৱ্যাণি দাসমুক্তানাং ক্ষুদ্ৰমহতাং সৰ্ৱ্ৱেষামেৱ ক্ৰৱ্যাণি চ যুষ্মাভি ৰ্ভক্ষিতৱ্যানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ঈশ্ৱরস্য মহাভোজ্যে মিলত, রাজ্ঞাং ক্রৱ্যাণি সেনাপতীনাং ক্রৱ্যাণি ৱীরাণাং ক্রৱ্যাণ্যশ্ৱানাং তদারূঢানাঞ্চ ক্রৱ্যাণি দাসমুক্তানাং ক্ষুদ্রমহতাং সর্ৱ্ৱেষামেৱ ক্রৱ্যাণি চ যুষ্মাভি র্ভক্ষিতৱ্যানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဤၑွရသျ မဟာဘောဇျေ မိလတ, ရာဇ္ဉာံ ကြဝျာဏိ သေနာပတီနာံ ကြဝျာဏိ ဝီရာဏာံ ကြဝျာဏျၑွာနာံ တဒါရူဎာနာဉ္စ ကြဝျာဏိ ဒါသမုက္တာနာံ က္ၐုဒြမဟတာံ သရွွေၐာမေဝ ကြဝျာဏိ စ ယုၐ္မာဘိ ရ္ဘက္ၐိတဝျာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 Izvarasya mahAbhOjyE milata, rAjnjAM kravyANi sEnApatInAM kravyANi vIrANAM kravyANyazvAnAM tadArUPhAnAnjca kravyANi dAsamuktAnAM kSudramahatAM sarvvESAmEva kravyANi ca yuSmAbhi rbhakSitavyAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:18
18 अन्तरसन्दर्भाः  

tadaa te papracchu.h, he prabho kutrettha.m bhavi.syati? tata.h sa uvaaca, yatra "savasti.s.thati tatra g.rdhraa milanti|


vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||


apara.m k.sudramahaddhanidaridramuktadaasaan sarvvaan dak.si.nakare bhaale vaa kala"nka.m graahayati|


tvayaa d.r.s.taani da"sa "s.r"ngaa.ni pa"su"sceme taa.m ve"syaam .rtiiyi.syante diinaa.m nagnaa nca kari.syanti tasyaa maa.msaani bhok.syante vahninaa taa.m daahayi.syanti ca|


anantara.m si.mhaasanamadhyaad e.sa ravo nirgato, yathaa, he ii"svarasya daaseyaastadbhaktaa.h sakalaa naraa.h| yuuya.m k.sudraa mahaanta"sca pra"sa.msata va ii"svara.m||


p.rthiviisthaa bhuupaalaa mahaallokaa.h sahastrapatayo dhanina.h paraakrami.na"sca lokaa daasaa muktaa"sca sarvve .api guhaasu giristha"saile.su ca svaan praacchaadayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्