प्रकाशितवाक्य 19:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 ii"svarasya mahaabhojye milata, raaj naa.m kravyaa.ni senaapatiinaa.m kravyaa.ni viiraa.naa.m kravyaa.nya"svaanaa.m tadaaruu.dhaanaa nca kravyaa.ni daasamuktaanaa.m k.sudramahataa.m sarvve.saameva kravyaa.ni ca yu.smaabhi rbhak.sitavyaani| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari18 ईश्वरस्य महाभोज्ये मिलत, राज्ञां क्रव्याणि सेनापतीनां क्रव्याणि वीराणां क्रव्याण्यश्वानां तदारूढानाञ्च क्रव्याणि दासमुक्तानां क्षुद्रमहतां सर्व्वेषामेव क्रव्याणि च युष्माभि र्भक्षितव्यानि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 ঈশ্ৱৰস্য মহাভোজ্যে মিলত, ৰাজ্ঞাং ক্ৰৱ্যাণি সেনাপতীনাং ক্ৰৱ্যাণি ৱীৰাণাং ক্ৰৱ্যাণ্যশ্ৱানাং তদাৰূঢানাঞ্চ ক্ৰৱ্যাণি দাসমুক্তানাং ক্ষুদ্ৰমহতাং সৰ্ৱ্ৱেষামেৱ ক্ৰৱ্যাণি চ যুষ্মাভি ৰ্ভক্ষিতৱ্যানি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 ঈশ্ৱরস্য মহাভোজ্যে মিলত, রাজ্ঞাং ক্রৱ্যাণি সেনাপতীনাং ক্রৱ্যাণি ৱীরাণাং ক্রৱ্যাণ্যশ্ৱানাং তদারূঢানাঞ্চ ক্রৱ্যাণি দাসমুক্তানাং ক্ষুদ্রমহতাং সর্ৱ্ৱেষামেৱ ক্রৱ্যাণি চ যুষ্মাভি র্ভক্ষিতৱ্যানি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 ဤၑွရသျ မဟာဘောဇျေ မိလတ, ရာဇ္ဉာံ ကြဝျာဏိ သေနာပတီနာံ ကြဝျာဏိ ဝီရာဏာံ ကြဝျာဏျၑွာနာံ တဒါရူဎာနာဉ္စ ကြဝျာဏိ ဒါသမုက္တာနာံ က္ၐုဒြမဟတာံ သရွွေၐာမေဝ ကြဝျာဏိ စ ယုၐ္မာဘိ ရ္ဘက္ၐိတဝျာနိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script18 Izvarasya mahAbhOjyE milata, rAjnjAM kravyANi sEnApatInAM kravyANi vIrANAM kravyANyazvAnAM tadArUPhAnAnjca kravyANi dAsamuktAnAM kSudramahatAM sarvvESAmEva kravyANi ca yuSmAbhi rbhakSitavyAni| अध्यायं द्रष्टव्यम् |
vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||