Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tasmaad divasa ekasmin maariidurbhik.sa"socanai.h, saa samaaplo.syate naarii dhyak.syate vahninaa ca saa; yad vicaaraadhipastasyaa balavaan prabhurii"svara.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तस्माद् दिवस एकस्मिन् मारीदुर्भिक्षशोचनैः, सा समाप्लोष्यते नारी ध्यक्ष्यते वह्निना च सा; यद् विचाराधिपस्तस्या बलवान् प्रभुरीश्वरः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মাদ্ দিৱস একস্মিন্ মাৰীদুৰ্ভিক্ষশোচনৈঃ, সা সমাপ্লোষ্যতে নাৰী ধ্যক্ষ্যতে ৱহ্নিনা চ সা; যদ্ ৱিচাৰাধিপস্তস্যা বলৱান্ প্ৰভুৰীশ্ৱৰঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মাদ্ দিৱস একস্মিন্ মারীদুর্ভিক্ষশোচনৈঃ, সা সমাপ্লোষ্যতে নারী ধ্যক্ষ্যতে ৱহ্নিনা চ সা; যদ্ ৱিচারাধিপস্তস্যা বলৱান্ প্রভুরীশ্ৱরঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မာဒ် ဒိဝသ ဧကသ္မိန် မာရီဒုရ္ဘိက္ၐၑောစနဲး, သာ သမာပ္လောၐျတေ နာရီ ဓျက္ၐျတေ ဝဟ္နိနာ စ သာ; ယဒ် ဝိစာရာဓိပသ္တသျာ ဗလဝါန် ပြဘုရီၑွရး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmAd divasa Ekasmin mArIdurbhikSazOcanaiH, sA samAplOSyatE nArI dhyakSyatE vahninA ca sA; yad vicArAdhipastasyA balavAn prabhurIzvaraH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:8
18 अन्तरसन्दर्भाः  

vaya.m ki.m prabhu.m sparddhi.syaamahe? vaya.m ki.m tasmaad balavanta.h?


he bhuuta varttamaanaapi bhavi.sya.m"sca pare"svara| he sarvva"saktiman svaamin vaya.m te kurmmahe stava.m| yat tvayaa kriyate raajya.m g.rhiitvaa te mahaabala.m|


tvayaa d.r.s.taani da"sa "s.r"ngaa.ni pa"su"sceme taa.m ve"syaam .rtiiyi.syante diinaa.m nagnaa nca kari.syanti tasyaa maa.msaani bhok.syante vahninaa taa.m daahayi.syanti ca|


apara.m tvayaa d.r.s.taa yo.sit saa mahaanagarii yaa p.rthivyaa raaj naam upari raajatva.m kurute|


kintvekasmin da.n.de saa mahaasampad luptaa| apara.m potaanaa.m kar.nadhaaraa.h samuuूhalokaa naavikaa.h samudravyavasaayina"sca sarvve


apara.m sva"sira.hsu m.rttikaa.m nik.sipya te rudanta.h "socanta"scoccai.hsvare.neda.m vadanti haa haa yasyaa mahaapuryyaa baahulyadhanakaara.naat, sampatti.h sa ncitaa sarvvai.h saamudrapotanaayakai.h, ekasminneva da.n.de saa sampuur.nocchinnataa.m gataa|


punarapi tairidamukta.m yathaa, bruuta pare"svara.m dhanya.m yannitya.m nityameva ca| tasyaa daahasya dhuumo .asau di"samuurddhvamude.syati||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्