Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tata.h para.m svargaat mayaapara e.sa rava.h "sruta.h, he mama prajaa.h, yuuya.m yat tasyaa.h paapaanaam a.m"sino na bhavata tasyaa da.n.dai"sca da.n.dayuktaa na bhavata tadartha.m tato nirgacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः परं स्वर्गात् मयापर एष रवः श्रुतः, हे मम प्रजाः, यूयं यत् तस्याः पापानाम् अंशिनो न भवत तस्या दण्डैश्च दण्डयुक्ता न भवत तदर्थं ततो निर्गच्छत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ পৰং স্ৱৰ্গাৎ মযাপৰ এষ ৰৱঃ শ্ৰুতঃ, হে মম প্ৰজাঃ, যূযং যৎ তস্যাঃ পাপানাম্ অংশিনো ন ভৱত তস্যা দণ্ডৈশ্চ দণ্ডযুক্তা ন ভৱত তদৰ্থং ততো নিৰ্গচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ পরং স্ৱর্গাৎ মযাপর এষ রৱঃ শ্রুতঃ, হে মম প্রজাঃ, যূযং যৎ তস্যাঃ পাপানাম্ অংশিনো ন ভৱত তস্যা দণ্ডৈশ্চ দণ্ডযুক্তা ন ভৱত তদর্থং ততো নির্গচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ပရံ သွရ္ဂာတ် မယာပရ ဧၐ ရဝး ၑြုတး, ဟေ မမ ပြဇား, ယူယံ ယတ် တသျား ပါပါနာမ် အံၑိနော န ဘဝတ တသျာ ဒဏ္ဍဲၑ္စ ဒဏ္ဍယုက္တာ န ဘဝတ တဒရ္ထံ တတော နိရ္ဂစ္ဆတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH paraM svargAt mayApara ESa ravaH zrutaH, hE mama prajAH, yUyaM yat tasyAH pApAnAm aMzinO na bhavata tasyA daNPaizca daNPayuktA na bhavata tadarthaM tatO nirgacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:4
16 अन्तरसन्दर्भाः  

vadatha ca yadi vaya.m sve.saa.m puurvvapuru.saa.naa.m kaala asthaasyaama, tarhi bhavi.syadvaadinaa.m "so.nitapaatane te.saa.m sahabhaagino naabhavi.syaama|


ato heto.h parame"svara.h kathayati yuuya.m te.saa.m madhyaad bahirbhuuya p.rthag bhavata, kimapyamedhya.m na sp.r"sata; tenaaha.m yu.smaan grahii.syaami,


kasyaapi muurddhi hastaapar.na.m tvarayaa maakaar.sii.h| parapaapaanaa ncaa.m"sii maa bhava| sva.m "suci.m rak.sa|


yatastava ma"ngala.m bhuuyaaditi vaaca.m ya.h ka"scit tasmai kathayati sa tasya du.skarmma.naam a.m"sii bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्