Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yata.h sarvvajaatiiyaastasyaa vyabhicaarajaataa.m kopamadiraa.m piitavanta.h p.rthivyaa raajaana"sca tayaa saha vyabhicaara.m k.rtavanta.h p.rthivyaa va.nija"sca tasyaa.h sukhabhogabaahulyaad dhanaa.dhyataa.m gatavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतः सर्व्वजातीयास्तस्या व्यभिचारजातां कोपमदिरां पीतवन्तः पृथिव्या राजानश्च तया सह व्यभिचारं कृतवन्तः पृथिव्या वणिजश्च तस्याः सुखभोगबाहुल्याद् धनाढ्यतां गतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতঃ সৰ্ৱ্ৱজাতীযাস্তস্যা ৱ্যভিচাৰজাতাং কোপমদিৰাং পীতৱন্তঃ পৃথিৱ্যা ৰাজানশ্চ তযা সহ ৱ্যভিচাৰং কৃতৱন্তঃ পৃথিৱ্যা ৱণিজশ্চ তস্যাঃ সুখভোগবাহুল্যাদ্ ধনাঢ্যতাং গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতঃ সর্ৱ্ৱজাতীযাস্তস্যা ৱ্যভিচারজাতাং কোপমদিরাং পীতৱন্তঃ পৃথিৱ্যা রাজানশ্চ তযা সহ ৱ্যভিচারং কৃতৱন্তঃ পৃথিৱ্যা ৱণিজশ্চ তস্যাঃ সুখভোগবাহুল্যাদ্ ধনাঢ্যতাং গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတး သရွွဇာတီယာသ္တသျာ ဝျဘိစာရဇာတာံ ကောပမဒိရာံ ပီတဝန္တး ပၖထိဝျာ ရာဇာနၑ္စ တယာ သဟ ဝျဘိစာရံ ကၖတဝန္တး ပၖထိဝျာ ဝဏိဇၑ္စ တသျား သုခဘောဂဗာဟုလျာဒ် ဓနာဎျတာံ ဂတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:3
17 अन्तरसन्दर्भाः  

yuuya.m ki.m dra.s.tu.m niragamata? ki.m suuk.smavastraparidhaayina.m kamapi nara.m? kintu ye suuk.smam.rduvastraa.ni paridadhati suuttamaani dravyaa.ni bhu njate ca te raajadhaanii.su ti.s.thanti|


kintu yuvatii rvidhavaa na g.rhaa.na yata.h khrii.s.tasya vaipariityena taasaa.m darpe jaate taa vivaaham icchanti|


tatpa"scaad dvitiiya eko duuta upasthaayaavadat patitaa patitaa saa mahaabaabil yaa sarvvajaatiiyaan svakiiya.m vyabhicaararuupa.m krodhamadam apaayayat|


yasyaa vyabhicaaramadena ca p.rthiviinivaasino mattaa abhavan tasyaa bahutoye.suupavi.s.taayaa mahaave"syaayaa da.n.dam aha.m tvaa.m dar"sayaami|


apara.m sva"sira.hsu m.rttikaa.m nik.sipya te rudanta.h "socanta"scoccai.hsvare.neda.m vadanti haa haa yasyaa mahaapuryyaa baahulyadhanakaara.naat, sampatti.h sa ncitaa sarvvai.h saamudrapotanaayakai.h, ekasminneva da.n.de saa sampuur.nocchinnataa.m gataa|


diipasyaapi prabhaa tadvat puna rna drak.syate tvayi| na kanyaavarayo.h "sabda.h puna.h sa.m"sro.syate tvayi| yasmaanmukhyaa.h p.rthivyaa ye va.nijaste.abhavan tava| yasmaacca jaataya.h sarvvaa mohitaastava maayayaa|


tayaa yaatma"slaaghaa ya"sca sukhabhoga.h k.rtastayo rdvigu.nau yaatanaa"sokau tasyai datta, yata.h saa svakiiyaanta.hkara.ne vadati, raaj niivad upavi.s.taaha.m naanaathaa na ca "sokavit|


vyabhicaarastayaa saarddha.m sukhabhoga"sca yai.h k.rta.h, te sarvva eva raajaanastaddaahadhuumadar"sanaat, prarodi.syanti vak.saa.msi caahani.syanti baahubhi.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्