Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tava mano.abhilaa.sasya phalaanaa.m samayo gata.h, tvatto duuriik.rta.m yadyat "sobhana.m bhuu.sa.na.m tava, kadaacana tadudde"so na puna rlapsyate tvayaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तव मनोऽभिलाषस्य फलानां समयो गतः, त्वत्तो दूरीकृतं यद्यत् शोभनं भूषणं तव, कदाचन तदुद्देशो न पुन र्लप्स्यते त्वया।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তৱ মনোঽভিলাষস্য ফলানাং সমযো গতঃ, ৎৱত্তো দূৰীকৃতং যদ্যৎ শোভনং ভূষণং তৱ, কদাচন তদুদ্দেশো ন পুন ৰ্লপ্স্যতে ৎৱযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তৱ মনোঽভিলাষস্য ফলানাং সমযো গতঃ, ৎৱত্তো দূরীকৃতং যদ্যৎ শোভনং ভূষণং তৱ, কদাচন তদুদ্দেশো ন পুন র্লপ্স্যতে ৎৱযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဝ မနော'ဘိလာၐသျ ဖလာနာံ သမယော ဂတး, တွတ္တော ဒူရီကၖတံ ယဒျတ် ၑောဘနံ ဘူၐဏံ တဝ, ကဒါစန တဒုဒ္ဒေၑော န ပုန ရ္လပ္သျတေ တွယာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tava manO'bhilASasya phalAnAM samayO gataH, tvattO dUrIkRtaM yadyat zObhanaM bhUSaNaM tava, kadAcana taduddEzO na puna rlapsyatE tvayA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:14
12 अन्तरसन्दर्भाः  

vaa ki.m viik.situ.m vahirgatavanta.h? ki.m parihitasuuk.smavasana.m manujameka.m? pa"syata, ye suuk.smavasanaani paridadhati, te raajadhaanyaa.m ti.s.thanti|


re nirbodha adya raatrau tava praa.naastvatto ne.syante tata etaani yaani dravyaa.ni tvayaasaaditaani taani kasya bhavi.syanti?


tadaa ibraahiim babhaa.se, he putra tva.m jiivan sampada.m praaptavaan iliyaasarastu vipada.m praaptavaan etat smara, kintu samprati tasya sukha.m tava ca du.hkha.m bhavati|


etasmin te .asmaaka.m nidar"sanasvaruupaa babhuuvu.h; ataste yathaa kutsitaabhilaa.si.no babhuuvurasmaabhistathaa kutsitaabhilaa.sibhi rna bhavitavya.m|


yuuya.m vaa nchatha kintu naapnutha, yuuya.m narahatyaam iir.syaa nca kurutha kintu k.rtaarthaa bhavitu.m na "saknutha, yuuya.m yudhyatha ra.na.m kurutha ca kintvapraaptaasti.s.thatha, yato heto.h praarthanaa.m na kurutha|


tvagelaa dhuupa.h sugandhidravya.m gandharaso draak.saarasastaila.m "sasyacuur.na.m godhuumo gaavo me.saa a"svaa rathaa daaseyaa manu.syapraa.naa"scaitaani pa.nyadravyaa.ni kenaapi na kriiyante|


tadvikretaaro ye va.nijastayaa dhanino jaataaste tasyaa yaatanaayaa bhayaad duure ti.s.thanato rodi.syanti "socanta"sceda.m gadi.syanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्