Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 tvagelaa dhuupa.h sugandhidravya.m gandharaso draak.saarasastaila.m "sasyacuur.na.m godhuumo gaavo me.saa a"svaa rathaa daaseyaa manu.syapraa.naa"scaitaani pa.nyadravyaa.ni kenaapi na kriiyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 त्वगेला धूपः सुगन्धिद्रव्यं गन्धरसो द्राक्षारसस्तैलं शस्यचूर्णं गोधूमो गावो मेषा अश्वा रथा दासेया मनुष्यप्राणाश्चैतानि पण्यद्रव्याणि केनापि न क्रीयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ৎৱগেলা ধূপঃ সুগন্ধিদ্ৰৱ্যং গন্ধৰসো দ্ৰাক্ষাৰসস্তৈলং শস্যচূৰ্ণং গোধূমো গাৱো মেষা অশ্ৱা ৰথা দাসেযা মনুষ্যপ্ৰাণাশ্চৈতানি পণ্যদ্ৰৱ্যাণি কেনাপি ন ক্ৰীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ৎৱগেলা ধূপঃ সুগন্ধিদ্রৱ্যং গন্ধরসো দ্রাক্ষারসস্তৈলং শস্যচূর্ণং গোধূমো গাৱো মেষা অশ্ৱা রথা দাসেযা মনুষ্যপ্রাণাশ্চৈতানি পণ্যদ্রৱ্যাণি কেনাপি ন ক্রীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တွဂေလာ ဓူပး သုဂန္ဓိဒြဝျံ ဂန္ဓရသော ဒြာက္ၐာရသသ္တဲလံ ၑသျစူရ္ဏံ ဂေါဓူမော ဂါဝေါ မေၐာ အၑွာ ရထာ ဒါသေယာ မနုၐျပြာဏာၑ္စဲတာနိ ပဏျဒြဝျာဏိ ကေနာပိ န ကြီယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tvagElA dhUpaH sugandhidravyaM gandharasO drAkSArasastailaM zasyacUrNaM gOdhUmO gAvO mESA azvA rathA dAsEyA manuSyaprANAzcaitAni paNyadravyANi kEnApi na krIyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:13
25 अन्तरसन्दर्भाः  

ve"syaagaamii pu.mmaithunii manu.syavikretaa mithyaavaadii mithyaa"sapathakaarii ca sarvve.saamete.saa.m viruddhaa,


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


tava mano.abhilaa.sasya phalaanaa.m samayo gata.h, tvatto duuriik.rta.m yadyat "sobhana.m bhuu.sa.na.m tava, kadaacana tadudde"so na puna rlapsyate tvayaa|


tadvikretaaro ye va.nijastayaa dhanino jaataaste tasyaa yaatanaayaa bhayaad duure ti.s.thanato rodi.syanti "socanta"sceda.m gadi.syanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्