Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 atra j naanayuktayaa buddhyaa prakaa"sitavya.m| taani sapta"siraa.msi tasyaa yo.sita upave"sanasthaanasvaruupaa.h saptagiraya.h sapta raajaana"sca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अत्र ज्ञानयुक्तया बुद्ध्या प्रकाशितव्यं। तानि सप्तशिरांसि तस्या योषित उपवेशनस्थानस्वरूपाः सप्तगिरयः सप्त राजानश्च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অত্ৰ জ্ঞানযুক্তযা বুদ্ধ্যা প্ৰকাশিতৱ্যং| তানি সপ্তশিৰাংসি তস্যা যোষিত উপৱেশনস্থানস্ৱৰূপাঃ সপ্তগিৰযঃ সপ্ত ৰাজানশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অত্র জ্ঞানযুক্তযা বুদ্ধ্যা প্রকাশিতৱ্যং| তানি সপ্তশিরাংসি তস্যা যোষিত উপৱেশনস্থানস্ৱরূপাঃ সপ্তগিরযঃ সপ্ত রাজানশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတြ ဇ္ဉာနယုက္တယာ ဗုဒ္ဓျာ ပြကာၑိတဝျံ၊ တာနိ သပ္တၑိရာံသိ တသျာ ယောၐိတ ဥပဝေၑနသ္ထာနသွရူပါး သပ္တဂိရယး သပ္တ ရာဇာနၑ္စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atra jnjAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsi tasyA yOSita upavEzanasthAnasvarUpAH saptagirayaH sapta rAjAnazca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:9
10 अन्तरसन्दर्भाः  

tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


ato yat sarvvanaa"sak.rdgh.r.naarha.m vastu daaniyelbhavi.syadvadinaa prokta.m tad yadaa pu.nyasthaane sthaapita.m drak.syatha, (ya.h pa.thati, sa budhyataa.m)


tata.h paramaha.m saagariiyasikataayaa.m ti.s.than saagaraad udgacchantam eka.m pa"su.m d.r.s.tavaan tasya da"sa "s.r"ngaa.ni sapta "siraa.msi ca da"sa "s.r"nge.su da"sa kirii.taani "sira.hsu ce"svaranindaasuucakaani naamaani vidyante|


atra j naanena prakaa"sitavya.m| yo buddhivi"si.s.ta.h sa pa"so.h sa.mkhyaa.m ga.nayatu yata.h saa maanavasya sa.mkhyaa bhavati| saa ca sa.mkhyaa .sa.t.sa.s.tyadhika.sa.t"sataani|


apara.m tvayaa d.r.s.taa yo.sit saa mahaanagarii yaa p.rthivyaa raaj naam upari raajatva.m kurute|


tato .aham aatmanaavi.s.tastena duutena praantara.m niitastatra nindaanaamabhi.h paripuur.na.m sapta"sirobhi rda"sa"s.r"ngai"sca vi"si.s.ta.m sinduuravar.na.m pa"sumupavi.s.taa yo.sidekaa mayaa d.r.s.taa|


tata.h sa duuto maam avadat kutastavaa"scaryyaj naana.m jaayate? asyaa yo.sitastadvaahanasya sapta"sirobhi rda"sa"s.r"ngai"sca yuktasya pa"so"sca niguu.dhabhaavam aha.m tvaa.m j naapayaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्