Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 te.saa.m pa nca patitaa eka"sca varttamaana.h "se.sa"scaadyaapyanupasthita.h sa yadopasthaasyati tadaapi tenaalpakaala.m sthaatavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तेषां पञ्च पतिता एकश्च वर्त्तमानः शेषश्चाद्याप्यनुपस्थितः स यदोपस्थास्यति तदापि तेनाल्पकालं स्थातव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তেষাং পঞ্চ পতিতা একশ্চ ৱৰ্ত্তমানঃ শেষশ্চাদ্যাপ্যনুপস্থিতঃ স যদোপস্থাস্যতি তদাপি তেনাল্পকালং স্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তেষাং পঞ্চ পতিতা একশ্চ ৱর্ত্তমানঃ শেষশ্চাদ্যাপ্যনুপস্থিতঃ স যদোপস্থাস্যতি তদাপি তেনাল্পকালং স্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တေၐာံ ပဉ္စ ပတိတာ ဧကၑ္စ ဝရ္တ္တမာနး ၑေၐၑ္စာဒျာပျနုပသ္ထိတး သ ယဒေါပသ္ထာသျတိ တဒါပိ တေနာလ္ပကာလံ သ္ထာတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tESAM panjca patitA Ekazca varttamAnaH zESazcAdyApyanupasthitaH sa yadOpasthAsyati tadApi tEnAlpakAlaM sthAtavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:10
6 अन्तरसन्दर्भाः  

tata.h sa maam avadat bahuun jaativa.m"sabhaa.saavadiraajaan adhi tvayaa puna rbhavi.syadvaakya.m vaktavya.m|


sa prathamapa"sorantike tasya sarvva.m paraakrama.m vyavaharati vi"se.sato yasya prathamapa"sorantikak.sata.m pratiikaara.m gata.m tasya puujaa.m p.rthivii.m tannivaasina"sca kaarayati|


mayi niriik.samaa.ne tasya "sirasaam ekam antakaaghaatena cheditamivaad.r"syata, kintu tasyaantakak.satasya pratiikaaro .akriyata tata.h k.rtsno naralokasta.m pa"sumadhi camatkaara.m gata.h,


ya.h pa"suraasiit kintvidaanii.m na varttate sa evaa.s.tama.h, sa saptaanaam eko .asti vinaa"sa.m gami.syati ca|


tvayaa d.r.s.taani da"sa "s.r"ngaa.ni pa"su"sceme taa.m ve"syaam .rtiiyi.syante diinaa.m nagnaa nca kari.syanti tasyaa maa.msaani bhok.syante vahninaa taa.m daahayi.syanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्