Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tata.h para.m dvitiiyo duuta.h svaka.mse yadyad avidyata tat samudre .asraavayat tena sa ku.napastha"so.nitaruupyabhavat samudre sthitaa"sca sarvve praa.nino m.rtyu.m gataa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततः परं द्वितीयो दूतः स्वकंसे यद्यद् अविद्यत तत् समुद्रे ऽस्रावयत् तेन स कुणपस्थशोणितरूप्यभवत् समुद्रे स्थिताश्च सर्व्वे प्राणिनो मृत्युं गताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততঃ পৰং দ্ৱিতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সমুদ্ৰে ঽস্ৰাৱযৎ তেন স কুণপস্থশোণিতৰূপ্যভৱৎ সমুদ্ৰে স্থিতাশ্চ সৰ্ৱ্ৱে প্ৰাণিনো মৃত্যুং গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততঃ পরং দ্ৱিতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সমুদ্রে ঽস্রাৱযৎ তেন স কুণপস্থশোণিতরূপ্যভৱৎ সমুদ্রে স্থিতাশ্চ সর্ৱ্ৱে প্রাণিনো মৃত্যুং গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတး ပရံ ဒွိတီယော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သမုဒြေ 'သြာဝယတ် တေန သ ကုဏပသ္ထၑောဏိတရူပျဘဝတ် သမုဒြေ သ္ထိတာၑ္စ သရွွေ ပြာဏိနော မၖတျုံ ဂတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tataH paraM dvitIyO dUtaH svakaMsE yadyad avidyata tat samudrE 'srAvayat tEna sa kuNapasthazONitarUpyabhavat samudrE sthitAzca sarvvE prANinO mRtyuM gatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:3
10 अन्तरसन्दर्भाः  

tata.h para.m ye saanandaastaa.m kathaam ag.rhlan te majjitaa abhavan| tasmin divase praaye.na trii.ni sahasraa.ni lokaaste.saa.m sapak.saa.h santa.h


sa svakare.na vistiir.nameka.m k.suudragrantha.m dhaarayati, dak.si.nacara.nena samudre vaamacara.nena ca sthale ti.s.thati|


tayo rbhavi.syadvaakyakathanadine.su yathaa v.r.s.ti rna jaayate tathaa gagana.m roddhu.m tayo.h saamarthyam asti, apara.m toyaani "so.nitaruupaa.ni karttu.m nijaabhilaa.saat muhurmuhu.h sarvvavidhada.n.dai.h p.rthiviim aahantu nca tayo.h saamarthyamasti|


tata.h paramaha.m saagariiyasikataayaa.m ti.s.than saagaraad udgacchantam eka.m pa"su.m d.r.s.tavaan tasya da"sa "s.r"ngaa.ni sapta "siraa.msi ca da"sa "s.r"nge.su da"sa kirii.taani "sira.hsu ce"svaranindaasuucakaani naamaani vidyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्