Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে প্ৰভো নামধেযাত্তে কো ন ভীতিং গমিষ্যতি| কো ৱা ৎৱদীযনাম্নশ্চ প্ৰশংসাং ন কৰিষ্যতি| কেৱলস্ত্ৱং পৱিত্ৰো ঽসি সৰ্ৱ্ৱজাতীযমানৱাঃ| ৎৱামেৱাভিপ্ৰণংস্যন্তি সমাগত্য ৎৱদন্তিকং| যস্মাত্তৱ ৱিচাৰাজ্ঞাঃ প্ৰাদুৰ্ভাৱং গতাঃ কিল||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে প্রভো নামধেযাত্তে কো ন ভীতিং গমিষ্যতি| কো ৱা ৎৱদীযনাম্নশ্চ প্রশংসাং ন করিষ্যতি| কেৱলস্ত্ৱং পৱিত্রো ঽসি সর্ৱ্ৱজাতীযমানৱাঃ| ৎৱামেৱাভিপ্রণংস্যন্তি সমাগত্য ৎৱদন্তিকং| যস্মাত্তৱ ৱিচারাজ্ঞাঃ প্রাদুর্ভাৱং গতাঃ কিল||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ပြဘော နာမဓေယာတ္တေ ကော န ဘီတိံ ဂမိၐျတိ၊ ကော ဝါ တွဒီယနာမ္နၑ္စ ပြၑံသာံ န ကရိၐျတိ၊ ကေဝလသ္တွံ ပဝိတြော 'သိ သရွွဇာတီယမာနဝါး၊ တွာမေဝါဘိပြဏံသျန္တိ သမာဂတျ တွဒန္တိကံ၊ ယသ္မာတ္တဝ ဝိစာရာဇ္ဉား ပြာဒုရ္ဘာဝံ ဂတား ကိလ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vA tvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'si sarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:4
44 अन्तरसन्दर्भाः  

tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu.naan kiirttayeyustadartha.m yii"su.h khrii.s.tastvakchedaniyamasya nighno.abhavad ityaha.m vadaami| yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


yato likhitam aaste, yuuya.m pavitraasti.s.thata yasmaadaha.m pavitra.h|


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


sa uccai.hsvare.neda.m gadati yuuyamii"svaraad bibhiita tasya stava.m kuruta ca yatastadiiyavicaarasya da.n.da upaati.s.that tasmaad aakaa"sama.n.dalasya p.rthivyaa.h samudrasya toyaprasrava.naanaa nca sra.s.taa yu.smaabhi.h pra.namyataa.m|


varttamaana"sca bhuuta"sca bhavi.sya.m"sca parame"svara.h| tvameva nyaayyakaarii yad etaad.rk tva.m vyacaaraya.h|


anantara.m vediito bhaa.samaa.nasya kasyacid aya.m ravo mayaa "sruta.h, he para"svara satya.m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa.h||


vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k.rtsnamedinii.m| taa.m sa da.n.ditavaan ve"syaa.m tasyaa"sca karatastathaa| "so.nitasya svadaasaanaa.m sa.m"sodha.m sa g.rhiitavaan||


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|


ta uccairida.m gadanti, he pavitra satyamaya prabho asmaaka.m raktapaate p.rthiviinivaasibhi rvivaditu.m tasya phala daatu nca kati kaala.m vilambase?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्