Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 ii"svaradaasasya muusaso giita.m me.sa"saavakasya ca giita.m gaayanto vadanti, yathaa, sarvva"saktivi"si.s.tastva.m he prabho parame"svara|tvadiiyasarvvakarmmaa.ni mahaanti caadbhutaani ca| sarvvapu.nyavataa.m raajan maargaa nyaayyaa .rtaa"sca te|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ঈশ্ৱৰদাসস্য মূসসো গীতং মেষশাৱকস্য চ গীতং গাযন্তো ৱদন্তি, যথা, সৰ্ৱ্ৱশক্তিৱিশিষ্টস্ত্ৱং হে প্ৰভো পৰমেশ্ৱৰ| ৎৱদীযসৰ্ৱ্ৱকৰ্ম্মাণি মহান্তি চাদ্ভুতানি চ| সৰ্ৱ্ৱপুণ্যৱতাং ৰাজন্ মাৰ্গা ন্যায্যা ঋতাশ্চ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ঈশ্ৱরদাসস্য মূসসো গীতং মেষশাৱকস্য চ গীতং গাযন্তো ৱদন্তি, যথা, সর্ৱ্ৱশক্তিৱিশিষ্টস্ত্ৱং হে প্রভো পরমেশ্ৱর| ৎৱদীযসর্ৱ্ৱকর্ম্মাণি মহান্তি চাদ্ভুতানি চ| সর্ৱ্ৱপুণ্যৱতাং রাজন্ মার্গা ন্যায্যা ঋতাশ্চ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဤၑွရဒါသသျ မူသသော ဂီတံ မေၐၑာဝကသျ စ ဂီတံ ဂါယန္တော ဝဒန္တိ, ယထာ, သရွွၑက္တိဝိၑိၐ္ဋသ္တွံ ဟေ ပြဘော ပရမေၑွရ၊ တွဒီယသရွွကရ္မ္မာဏိ မဟာန္တိ စာဒ္ဘုတာနိ စ၊ သရွွပုဏျဝတာံ ရာဇန် မာရ္ဂာ နျာယျာ ၒတာၑ္စ တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 IzvaradAsasya mUsasO gItaM mESazAvakasya ca gItaM gAyantO vadanti, yathA, sarvvazaktiviziSTastvaM hE prabhO paramEzvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca tE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:3
49 अन्तरसन्दर्भाः  

muusaadvaaraa vyavasthaa dattaa kintvanugraha.h satyatva nca yii"sukhrii.s.tadvaaraa samupaati.s.thataa.m|


anaadirak.sayo.ad.r"syo raajaa yo.advitiiya.h sarvvaj na ii"svarastasya gaurava.m mahimaa caanantakaala.m yaavad bhuuyaat| aamen|


muusaa"sca vak.syamaa.naanaa.m saak.sii bh.rtya iva tasya sarvvaparijanamadhye vi"svaasyo.abhavat kintu khrii.s.tastasya parijanaanaamadhyak.sa iva|


varttamaano bhuuto bhavi.sya.m"sca ya.h sarvva"saktimaan prabhu.h parame"svara.h sa gadati, ahameva ka.h k.sa"scaarthata aadiranta"sca|


he bhuuta varttamaanaapi bhavi.sya.m"sca pare"svara| he sarvva"saktiman svaamin vaya.m te kurmmahe stava.m| yat tvayaa kriyate raajya.m g.rhiitvaa te mahaabala.m|


si.mhasanasyaantike praa.nicatu.s.tayasya praaciinavargasya caantike .api te naviinameka.m giitam agaayan kintu dhara.niita.h parikriitaan taan catu"scatvaari.m"satyahasraadhikalak.salokaan vinaa naapare.na kenaapi tad giita.m "sik.situ.m "sakyate|


tatpa"scaad dvitiiya eko duuta upasthaayaavadat patitaa patitaa saa mahaabaabil yaa sarvvajaatiiyaan svakiiya.m vyabhicaararuupa.m krodhamadam apaayayat|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


apara.m tasya paricchada urasi ca raaj naa.m raajaa prabhuunaa.m prabhu"sceti naama nikhitamasti|


vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k.rtsnamedinii.m| taa.m sa da.n.ditavaan ve"syaa.m tasyaa"sca karatastathaa| "so.nitasya svadaasaanaa.m sa.m"sodha.m sa g.rhiitavaan||


te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्