Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 si.mhasanasyaantike praa.nicatu.s.tayasya praaciinavargasya caantike .api te naviinameka.m giitam agaayan kintu dhara.niita.h parikriitaan taan catu"scatvaari.m"satyahasraadhikalak.salokaan vinaa naapare.na kenaapi tad giita.m "sik.situ.m "sakyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 सिंहसनस्यान्तिके प्राणिचतुष्टयस्य प्राचीनवर्गस्य चान्तिके ऽपि ते नवीनमेकं गीतम् अगायन् किन्तु धरणीतः परिक्रीतान् तान् चतुश्चत्वारिंशत्यहस्राधिकलक्षलोकान् विना नापरेण केनापि तद् गीतं शिक्षितुं शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 সিংহসনস্যান্তিকে প্ৰাণিচতুষ্টযস্য প্ৰাচীনৱৰ্গস্য চান্তিকে ঽপি তে নৱীনমেকং গীতম্ অগাযন্ কিন্তু ধৰণীতঃ পৰিক্ৰীতান্ তান্ চতুশ্চৎৱাৰিংশত্যহস্ৰাধিকলক্ষলোকান্ ৱিনা নাপৰেণ কেনাপি তদ্ গীতং শিক্ষিতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 সিংহসনস্যান্তিকে প্রাণিচতুষ্টযস্য প্রাচীনৱর্গস্য চান্তিকে ঽপি তে নৱীনমেকং গীতম্ অগাযন্ কিন্তু ধরণীতঃ পরিক্রীতান্ তান্ চতুশ্চৎৱারিংশত্যহস্রাধিকলক্ষলোকান্ ৱিনা নাপরেণ কেনাপি তদ্ গীতং শিক্ষিতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 သိံဟသနသျာန္တိကေ ပြာဏိစတုၐ္ဋယသျ ပြာစီနဝရ္ဂသျ စာန္တိကေ 'ပိ တေ နဝီနမေကံ ဂီတမ် အဂါယန် ကိန္တု ဓရဏီတး ပရိကြီတာန် တာန် စတုၑ္စတွာရိံၑတျဟသြာဓိကလက္ၐလောကာန် ဝိနာ နာပရေဏ ကေနာပိ တဒ် ဂီတံ ၑိက္ၐိတုံ ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 siMhasanasyAntikE prANicatuSTayasya prAcInavargasya cAntikE 'pi tE navInamEkaM gItam agAyan kintu dharaNItaH parikrItAn tAn catuzcatvAriMzatyahasrAdhikalakSalOkAn vinA nAparENa kEnApi tad gItaM zikSituM zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:3
17 अन्तरसन्दर्भाः  

yato heto rye vina"syanti te taa.m kru"sasya vaarttaa.m pralaapamiva manyante ki nca paritraa.na.m labhamaane.svasmaasu saa ii"svariiya"saktisvaruupaa|


praa.nii manu.sya ii"svariiyaatmana.h "sik.saa.m na g.rhlaati yata aatmikavicaare.na saa vicaaryyeti heto.h sa taa.m pralaapamiva manyate boddhu nca na "saknoti|


tata.h para.m niriik.samaa.nena mayaa me.sa"saavako d.r.s.ta.h sa siyonaparvvatasyoparyyati.s.that, apara.m ye.saa.m bhaale.su tasya naama tatpitu"sca naama likhitamaaste taad.r"saa"scatu"scatvaari.m"satsahasraadhikaa lak.salokaastena saarddham aasan|


ii"svaradaasasya muusaso giita.m me.sa"saavakasya ca giita.m gaayanto vadanti, yathaa, sarvva"saktivi"si.s.tastva.m he prabho parame"svara|tvadiiyasarvvakarmmaa.ni mahaanti caadbhutaani ca| sarvvapu.nyavataa.m raajan maargaa nyaayyaa .rtaa"sca te|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aha.m guptamaannaa.m bhoktu.m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana.m naama likhita.m tacca grahiitaara.m vinaa naanyena kenaapyavagamyate|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


tata.h para.m mudraa"nkitalokaanaa.m sa.mkhyaa mayaa"sraavi| israayela.h sarvvava.m"saaीyaa"scatu"scatvaari.m"satsahasraadhikalak.salokaa mudrayaa"nkitaa abhavan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्