Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 aparam anya eko duuto vedito nirgata.h sa vahneradhipati.h sa uccai.hsvare.na ta.m tiik.s.nadaatradhaari.na.m sambhaa.syaavadat tvayaa sva.m tiik.s.na.m daatra.m prasaaryya medinyaa draak.saagucchacchedana.m kriyataa.m yatastatphalaani pari.nataani|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरम् अन्य एको दूतो वेदितो निर्गतः स वह्नेरधिपतिः स उच्चैःस्वरेण तं तीक्ष्णदात्रधारिणं सम्भाष्यावदत् त्वया स्वं तीक्ष्णं दात्रं प्रसार्य्य मेदिन्या द्राक्षागुच्छच्छेदनं क्रियतां यतस्तत्फलानि परिणतानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰম্ অন্য একো দূতো ৱেদিতো নিৰ্গতঃ স ৱহ্নেৰধিপতিঃ স উচ্চৈঃস্ৱৰেণ তং তীক্ষ্ণদাত্ৰধাৰিণং সম্ভাষ্যাৱদৎ ৎৱযা স্ৱং তীক্ষ্ণং দাত্ৰং প্ৰসাৰ্য্য মেদিন্যা দ্ৰাক্ষাগুচ্ছচ্ছেদনং ক্ৰিযতাং যতস্তৎফলানি পৰিণতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরম্ অন্য একো দূতো ৱেদিতো নির্গতঃ স ৱহ্নেরধিপতিঃ স উচ্চৈঃস্ৱরেণ তং তীক্ষ্ণদাত্রধারিণং সম্ভাষ্যাৱদৎ ৎৱযা স্ৱং তীক্ষ্ণং দাত্রং প্রসার্য্য মেদিন্যা দ্রাক্ষাগুচ্ছচ্ছেদনং ক্রিযতাং যতস্তৎফলানি পরিণতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရမ် အနျ ဧကော ဒူတော ဝေဒိတော နိရ္ဂတး သ ဝဟ္နေရဓိပတိး သ ဥစ္စဲးသွရေဏ တံ တီက္ၐ္ဏဒါတြဓာရိဏံ သမ္ဘာၐျာဝဒတ် တွယာ သွံ တီက္ၐ္ဏံ ဒါတြံ ပြသာရျျ မေဒိနျာ ဒြာက္ၐာဂုစ္ဆစ္ဆေဒနံ ကြိယတာံ ယတသ္တတ္ဖလာနိ ပရိဏတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparam anya EkO dUtO vEditO nirgataH sa vahnEradhipatiH sa uccaiHsvarENa taM tIkSNadAtradhAriNaM sambhASyAvadat tvayA svaM tIkSNaM dAtraM prasAryya mEdinyA drAkSAgucchacchEdanaM kriyatAM yatastatphalAni pariNatAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:18
7 अन्तरसन्दर्भाः  

kintu phale.su pakke.su "sasyacchedanakaala.m j naatvaa sa tatk.sa.na.m "sasyaani chinatti, anena tulyamii"svararaajya.m|


anantara.m vediito bhaa.samaa.nasya kasyacid aya.m ravo mayaa "sruta.h, he para"svara satya.m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa.h||


anantara.m caturtho duuta.h svaka.mse yadyad avidyata tat sarvva.m suuryye .asraavayat tasmai ca vahninaa maanavaan dagdhu.m saamarthyam adaayi|


tata.h param anya eko duuta aagata.h sa svar.nadhuupaadhaara.m g.rhiitvaa vedimupaati.s.that sa ca yat si.mhaasanasyaantike sthitaayaa.h suvar.navedyaa upari sarvve.saa.m pavitralokaanaa.m praarthanaasu dhuupaan yojayet tadartha.m pracuradhuupaastasmai dattaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्