Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 so .apii"svarasya krodhapaatre sthitam ami"srita.m madat arthata ii"svarasya krodhamada.m paasyati pavitraduutaanaa.m me.sa"saavakasya ca saak.saad vahnigandhakayo ryaatanaa.m lapsyate ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 সো ঽপীশ্ৱৰস্য ক্ৰোধপাত্ৰে স্থিতম্ অমিশ্ৰিতং মদৎ অৰ্থত ঈশ্ৱৰস্য ক্ৰোধমদং পাস্যতি পৱিত্ৰদূতানাং মেষশাৱকস্য চ সাক্ষাদ্ ৱহ্নিগন্ধকযো ৰ্যাতনাং লপ্স্যতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 সো ঽপীশ্ৱরস্য ক্রোধপাত্রে স্থিতম্ অমিশ্রিতং মদৎ অর্থত ঈশ্ৱরস্য ক্রোধমদং পাস্যতি পৱিত্রদূতানাং মেষশাৱকস্য চ সাক্ষাদ্ ৱহ্নিগন্ধকযো র্যাতনাং লপ্স্যতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 သော 'ပီၑွရသျ ကြောဓပါတြေ သ္ထိတမ် အမိၑြိတံ မဒတ် အရ္ထတ ဤၑွရသျ ကြောဓမဒံ ပါသျတိ ပဝိတြဒူတာနာံ မေၐၑာဝကသျ စ သာက္ၐာဒ် ဝဟ္နိဂန္ဓကယော ရျာတနာံ လပ္သျတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthata Izvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasya ca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:10
45 अन्तरसन्दर्भाः  

yii"su.h pratyuvaaca, yuvaabhyaa.m yad yaacyate, tanna budhyate, aha.m yena ka.msena paasyaami yuvaabhyaa.m ki.m tena paatu.m "sakyate? aha nca yena majjenena majji.sye, yuvaabhyaa.m ki.m tena majjayitu.m "sakyate? te jagadu.h "sakyate|


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


tata.h sa ki ncidduura.m gatvaadhomukha.h patan praarthayaa ncakre, he matpitaryadi bhavitu.m "saknoti, tarhi ka.mso.aya.m matto duura.m yaatu; kintu madicchaavat na bhavatu, tvadicchaavad bhavatu|


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


yasmaat yatra kii.taa na mriyante vahni"sca na nirvvaati, tasmin anirvvaa.naanalanarake karadvayavastava gamanaat karahiinasya svargaprave"sastava k.sema.m|


tataste pratyavadan kar.niiliyanaamaa "suddhasattva ii"svaraparaaya.no yihuudiiyade"sasthaanaa.m sarvve.saa.m sannidhau sukhyaatyaapanna eka.h senaapati rnijag.rha.m tvaamaahuuya netu.m tvatta.h kathaa "srotu nca pavitraduutena samaadi.s.ta.h|


kli"syamaanebhyo yu.smabhya.m "saantidaanam ii"svare.na nyaayya.m bhotsyate;


apara.m sidomam amoraa tannika.tasthanagaraa.ni caite.saa.m nivaasinastatsamaruupa.m vyabhicaara.m k.rtavanto vi.samamaithunasya ce.s.tayaa vipatha.m gatavanta"sca tasmaat taanyapi d.r.s.taantasvaruupaa.ni bhuutvaa sadaatanavahninaa da.n.da.m bhu njate|


apara.m catur.naa.m praa.ninaam ekastebhya.h saptaduutebhya.h saptasuvar.naka.msaan adadaat|


tadaanii.m mahaanagarii trikha.n.daa jaataa bhinnajaatiiyaanaa.m nagaraa.ni ca nyapatan mahaabaabil ce"svare.na svakiiyapraca.n.dakopamadiraapaatradaanaartha.m sa.msm.rtaa|


yata.h sarvvajaatiiyaastasyaa vyabhicaarajaataa.m kopamadiraa.m piitavanta.h p.rthivyaa raajaana"sca tayaa saha vyabhicaara.m k.rtavanta.h p.rthivyaa va.nija"sca tasyaa.h sukhabhogabaahulyaad dhanaa.dhyataa.m gatavanta.h|


paraan prati tayaa yadvad vyavah.rta.m tadvat taa.m prati vyavaharata, tasyaa.h karmma.naa.m dvigu.naphalaani tasyai datta, yasmin ka.mse saa paraan madyam apaayayat tameva tasyaa.h paanaartha.m dvigu.namadyena puurayata|


tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti|


tata.h sa pa"su rdh.rto ya"sca mithyaabhavi.syadvaktaa tasyaantike citrakarmmaa.ni kurvvan taireva pa"sva"nkadhaari.nastatpratimaapuujakaa.m"sca bhramitavaan so .api tena saarddha.m dh.rta.h| tau ca vahnigandhakajvalitahrade jiivantau nik.siptau|


te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|


apara.m m.rtyuparalokau vahnihrade nik.siptau, e.sa eva dvitiiyo m.rtyu.h|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्