प्रकाशितवाक्य 13:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari8 ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 ততো জগতঃ সৃষ্টিকালাৎ ছেদিতস্য মেষৱৎসস্য জীৱনপুস্তকে যাৱতাং নামানি লিখিতানি ন ৱিদ্যন্তে তে পৃথিৱীনিৱাসিনঃ সৰ্ৱ্ৱে তং পশুং প্ৰণংস্যন্তি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 ততো জগতঃ সৃষ্টিকালাৎ ছেদিতস্য মেষৱৎসস্য জীৱনপুস্তকে যাৱতাং নামানি লিখিতানি ন ৱিদ্যন্তে তে পৃথিৱীনিৱাসিনঃ সর্ৱ্ৱে তং পশুং প্রণংস্যন্তি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 တတော ဇဂတး သၖၐ္ဋိကာလာတ် ဆေဒိတသျ မေၐဝတ္သသျ ဇီဝနပုသ္တကေ ယာဝတာံ နာမာနိ လိခိတာနိ န ဝိဒျန္တေ တေ ပၖထိဝီနိဝါသိနး သရွွေ တံ ပၑုံ ပြဏံသျန္တိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script8 tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti| अध्यायं द्रष्टव्यम् |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|