प्रकाशितवाक्य 13:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 apara.m dhaarmmikai.h saha yodhanasya te.saa.m paraajayasya caanumati.h sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvabhaa.saavaadinaa.m sarvvade"siiyaanaa ncaadhipatyamapi tasmaa adaayi| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari7 अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 অপৰং ধাৰ্ম্মিকৈঃ সহ যোধনস্য তেষাং পৰাজযস্য চানুমতিঃ সৰ্ৱ্ৱজাতীযানাং সৰ্ৱ্ৱৱংশীযানাং সৰ্ৱ্ৱভাষাৱাদিনাং সৰ্ৱ্ৱদেশীযানাঞ্চাধিপত্যমপি তস্মা অদাযি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 অপরং ধার্ম্মিকৈঃ সহ যোধনস্য তেষাং পরাজযস্য চানুমতিঃ সর্ৱ্ৱজাতীযানাং সর্ৱ্ৱৱংশীযানাং সর্ৱ্ৱভাষাৱাদিনাং সর্ৱ্ৱদেশীযানাঞ্চাধিপত্যমপি তস্মা অদাযি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 အပရံ ဓာရ္မ္မိကဲး သဟ ယောဓနသျ တေၐာံ ပရာဇယသျ စာနုမတိး သရွွဇာတီယာနာံ သရွွဝံၑီယာနာံ သရွွဘာၐာဝါဒိနာံ သရွွဒေၑီယာနာဉ္စာဓိပတျမပိ တသ္မာ အဒါယိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script7 aparaM dhArmmikaiH saha yOdhanasya tESAM parAjayasya cAnumatiH sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvabhASAvAdinAM sarvvadEzIyAnAnjcAdhipatyamapi tasmA adAyi| अध्यायं द्रष्टव्यम् |
vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||