Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tata.h sa ii"svaranindanaartha.m mukha.m vyaadaaya tasya naama tasyaavaasa.m svarganivaasina"sca ninditum aarabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः स ईश्वरनिन्दनार्थं मुखं व्यादाय तस्य नाम तस्यावासं स्वर्गनिवासिनश्च निन्दितुम् आरभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ স ঈশ্ৱৰনিন্দনাৰ্থং মুখং ৱ্যাদায তস্য নাম তস্যাৱাসং স্ৱৰ্গনিৱাসিনশ্চ নিন্দিতুম্ আৰভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ স ঈশ্ৱরনিন্দনার্থং মুখং ৱ্যাদায তস্য নাম তস্যাৱাসং স্ৱর্গনিৱাসিনশ্চ নিন্দিতুম্ আরভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး သ ဤၑွရနိန္ဒနာရ္ထံ မုခံ ဝျာဒါယ တသျ နာမ တသျာဝါသံ သွရ္ဂနိဝါသိနၑ္စ နိန္ဒိတုမ် အာရဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH sa IzvaranindanArthaM mukhaM vyAdAya tasya nAma tasyAvAsaM svarganivAsinazca ninditum Arabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:6
26 अन्तरसन्दर्भाः  

re bhujagava.m"saa yuuyamasaadhava.h santa.h katha.m saadhu vaakya.m vaktu.m "sak.syatha? yasmaad anta.hkara.nasya puur.nabhaavaanusaaraad vadanaad vaco nirgacchati|


yato.anta.hkara.naat kucintaa badha.h paaradaarikataa ve"syaagamana.m cairyya.m mithyaasaak.syam ii"svaranindaa caitaani sarvvaa.ni niryyaanti|


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


tathaa te.saantu vai ka.n.thaa anaav.rta"sma"saanavat| stutivaada.m prakurvvanti jihvaabhiste tu kevala.m| te.saamo.s.thasya nimne tu vi.sa.m ti.s.thati sarppavat|


yata ii"svarasya k.rtsnaa puur.nataa muurttimatii khrii.s.te vasati|


yato duu.syameka.m niramiiyata tasya prathamako.s.thasya naama pavitrasthaanamityaasiit tatra diipav.rk.so bhojanaasana.m dar"saniiyapuupaanaa.m "sre.nii caasiit|


yata.h khrii.s.ta.h satyapavitrasthaanasya d.r.s.taantaruupa.m hastak.rta.m pavitrasthaana.m na pravi.s.tavaan kintvasmannimittam idaaniim ii"svarasya saak.saad upasthaatu.m svargameva pravi.s.ta.h|


tata.h para.m tau svargaad uccairida.m kathayanta.m ravam a"s.r.nutaa.m yuvaa.m sthaanam etad aarohataa.m tatastayo.h "satru.su niriik.samaa.ne.su tau meghena svargam aaruu.dhavantau|


tasmaad aanandatu svargo h.r.syantaa.m tannivaamina.h| haa bhuumisaagarau taapo yuvaamevaakrami.syati| yuvayoravatiir.no yat "saitaano .atiiva kaapana.h| alpo me samayo .astyetaccaapi tenaavagamyate||


tadanantara.m mayi niriik.samaa.ne sati svarge saak.syaavaasasya mandirasya dvaara.m mukta.m|


he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h||


anantara.m svargaad e.sa mahaaravo mayaa "sruta.h pa"syaaya.m maanavai.h saarddham ii"svarasyaavaasa.h, sa tai.h saarddha.m vatsyati te ca tasya prajaa bhavi.syanti, ii"svara"sca svaya.m te.saam ii"svaro bhuutvaa tai.h saarddha.m sthaasyati|


tata.h para.m mayaa d.r.s.tipaata.m k.rtvaa svarge mukta.m dvaaram eka.m d.r.s.ta.m mayaa sahabhaa.samaa.nasya ca yasya tuuriivaadyatulyo rava.h puurvva.m "sruta.h sa maam avocat sthaanametad aarohaya, ita.h para.m yena yena bhavitavya.m tadaha.m tvaa.m dar"sayi.sye|


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


apara.m svargamarttyapaataalasaagare.su yaani vidyante te.saa.m sarvve.saa.m s.r.s.tavastuunaa.m vaagiya.m mayaa "srutaa, pra"sa.msaa.m gaurava.m "sauryyam aadhipatya.m sanaatana.m| si.mhasanopavi.s.ta"sca me.savatsa"sca gacchataa.m|


tatkaara.naat ta ii"svarasya si.mhaasanasyaantike ti.s.thanto divaaraatra.m tasya mandire ta.m sevante si.mhaasanopavi.s.to jana"sca taan adhisthaasyati|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्