Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং স মহানাগো ঽৰ্থতো দিযাৱলঃ (অপৱাদকঃ) শযতানশ্চ (ৱিপক্ষঃ) ইতি নাম্না ৱিখ্যাতো যঃ পুৰাতনঃ সৰ্পঃ কৃৎস্নং নৰলোকং ভ্ৰামযতি স পৃথিৱ্যাং নিপাতিতস্তেন সাৰ্দ্ধং তস্য দূতা অপি তত্ৰ নিপাতিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং স মহানাগো ঽর্থতো দিযাৱলঃ (অপৱাদকঃ) শযতানশ্চ (ৱিপক্ষঃ) ইতি নাম্না ৱিখ্যাতো যঃ পুরাতনঃ সর্পঃ কৃৎস্নং নরলোকং ভ্রামযতি স পৃথিৱ্যাং নিপাতিতস্তেন সার্দ্ধং তস্য দূতা অপি তত্র নিপাতিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ သ မဟာနာဂေါ 'ရ္ထတော ဒိယာဝလး (အပဝါဒကး) ၑယတာနၑ္စ (ဝိပက္ၐး) ဣတိ နာမ္နာ ဝိချာတော ယး ပုရာတနး သရ္ပး ကၖတ္သ္နံ နရလောကံ ဘြာမယတိ သ ပၖထိဝျာံ နိပါတိတသ္တေန သာရ္ဒ္ဓံ တသျ ဒူတာ အပိ တတြ နိပါတိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:9
68 अन्तरसन्दर्भाः  

vanyayavasaani paapaatmana.h santaanaa.h| yena ripu.naa taanyuptaani sa "sayataana.h, karttanasamaya"sca jagata.h "se.sa.h, karttakaa.h svargiiyaduutaa.h|


yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


tata.h para.m yii"su.h prataarake.na pariik.sito bhavitum aatmanaa praantaram aak.r.s.ta.h


tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


tadaa prataarakasta.m pu.nyanagara.m niitvaa mandirasya cuu.dopari nidhaaya gaditavaan,


anantara.m prataaraka.h punarapi tam atyu ncadharaadharopari niitvaa jagata.h sakalaraajyaani tadai"svaryyaa.ni ca dar"sayaa"scakaara kathayaa ncakaara ca,


tadaanii.m sa taan jagaada, vidyutamiva svargaat patanta.m "saitaanam adar"sam|


tarhyaa.s.taada"savatsaraan yaavat "saitaanaa baddhaa ibraahiima.h santatiriya.m naarii ki.m vi"sraamavaare na mocayitavyaa?


etastin samaye dvaada"sa"si.sye.su ga.nita ii.skariyotiiyaruu.dhimaan yo yihuudaastasyaanta.hkara.na.m "saitaanaa"sritatvaat


apara.m prabhuruvaaca, he "simon pa"sya tita_unaa dhaanyaaniiva yu.smaan "saitaan caalayitum aicchat,


ye kathaamaatra.m "s.r.nvanti kintu pa"scaad vi"svasya yathaa paritraa.na.m na praapnuvanti tadaa"sayena "saitaanetya h.rdayaat.r taa.m kathaam apaharati ta eva maargapaar"svasthabhuumisvaruupaa.h|


adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo.syati|


ita.h para.m yu.smaabhi.h saha mama bahava aalaapaa na bhavi.syanti yata.h kaara.naad etasya jagata.h patiraagacchati kintu mayaa saha tasya kopi sambandho naasti|


etajjagato.adhipati rda.n.daaj naa.m praapnoti tasmaad da.n.de prabodha.m janayi.syati|


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


tasmaat pitarokathayat he anaaniya bhuume rmuulya.m ki ncit sa"ngopya sthaapayitu.m pavitrasyaatmana.h sannidhau m.r.saavaakya.m kathayitu nca "saitaan kutastavaanta.hkara.ne prav.rttimajanayat?


yatastaad.r"saa lokaa asmaaka.m prabho ryii"sukhrii.s.tasya daasaa iti nahi kintu svodarasyaiva daasaa.h; apara.m pra.nayavacanai rmadhuravaakyai"sca saralalokaanaa.m manaa.msi mohayanti|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


taccaa"scaryya.m nahi; yata.h svaya.m "sayataanapi tejasviduutasya ve"sa.m dhaarayati,


kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|


aparam utk.r.s.tadar"sanapraaptito yadaham aatmaabhimaanii na bhavaami tadartha.m "sariiravedhakam eka.m "suula.m mahyam adaayi tat madiiyaatmaabhimaananivaara.naartha.m mama taa.dayitaa "sayataano duuta.h|


"sayataana.h kalpanaasmaabhiraj naataa nahi, ato vaya.m yat tena na va ncyaamahe tadartham asmaabhi.h saavadhaanai rbhavitavya.m|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


kenaapi prakaare.na ko.api yu.smaan na va ncayatu yatastasmaad dinaat puurvva.m dharmmalopenopasyaatavya.m,


ki ncaadam bhraantiyukto naabhavat yo.sideva bhraantiyuktaa bhuutvaatyaacaari.nii babhuuva|


apara.m paapi.s.thaa.h khalaa"sca lokaa bhraamyanto bhramayanta"scottarottara.m du.s.tatvena varddhi.syante|


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


vayam ii"svaraat jaataa.h kintu k.rtsna.h sa.msaara.h paapaatmano va"sa.m gato .astiiti jaaniima.h|


kintu pradhaanadivyaduuto miikhaayelo yadaa muusaso dehe "sayataanena vivadamaana.h samabhaa.sata tadaa tisman nindaaruupa.m da.n.da.m samarpayitu.m saahasa.m na k.rtvaakathayat prabhustvaa.m bhartsayataa.m|


tasmaad aanandatu svargo h.r.syantaa.m tannivaamina.h| haa bhuumisaagarau taapo yuvaamevaakrami.syati| yuvayoravatiir.no yat "saitaano .atiiva kaapana.h| alpo me samayo .astyetaccaapi tenaavagamyate||


tata.h svarge .aparam eka.m citra.m d.r.s.ta.m mahaanaaga eka upaati.s.that sa lohitavar.nastasya sapta "siraa.msi sapta "s.r"ngaa.ni "sira.hsu ca sapta kirii.taanyaasan|


tata.h para.m svarge sa.mgraama upaapi.s.that miikhaayelastasya duutaa"sca tena naagena sahaayudhyan tathaa sa naagastasya duutaa"sca sa.mgraamam akurvvan, kintu prabhavitu.m naa"saknuvan


tasya pa"so.h saak.saad ye.saa.m citrakarmma.naa.m saadhanaaya saamarthya.m tasmai datta.m tai.h sa p.rthiviinivaasino bhraamayati, vi"se.sato ya.h pa"su.h kha"ngena k.satayukto bhuutvaapyajiivat tasya pratimaanirmmaa.na.m p.rthiviinivaasina aadi"sati|


ta aa"scaryyakarmmakaari.no bhuutaanaam aatmaana.h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya.m tatk.rte k.rtsrajagato raaj naa.h sa.mgrahiitu.m te.saa.m sannidhi.m nirgacchanti|


sa balavataa svare.na vaacamimaam agho.sayat patitaa patitaa mahaabaabil, saa bhuutaanaa.m vasati.h sarvve.saam a"sucyaatmanaa.m kaaraa sarvve.saam a"suciinaa.m gh.r.nyaanaa nca pak.si.naa.m pi njara"scaabhavat|


diipasyaapi prabhaa tadvat puna rna drak.syate tvayi| na kanyaavarayo.h "sabda.h puna.h sa.m"sro.syate tvayi| yasmaanmukhyaa.h p.rthivyaa ye va.nijaste.abhavan tava| yasmaacca jaataya.h sarvvaa mohitaastava maayayaa|


tata.h sa pa"su rdh.rto ya"sca mithyaabhavi.syadvaktaa tasyaantike citrakarmmaa.ni kurvvan taireva pa"sva"nkadhaari.nastatpratimaapuujakaa.m"sca bhramitavaan so .api tena saarddha.m dh.rta.h| tau ca vahnigandhakajvalitahrade jiivantau nik.siptau|


tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|


aparam ava"si.s.taan thuyaatiirasthalokaan arthato yaavantastaa.m "sik.saa.m na dhaarayanti ye ca kai"scit "sayataanasya gambhiiraarthaa ucyante taan ye naavagatavantastaanaha.m vadaami yu.smaasu kamapyapara.m bhaara.m naaropayi.syaami;


tava kriyaa.h kle"so dainya nca mama gocaraa.h kintu tva.m dhanavaanasi ye ca yihuudiiyaa na santa.h "sayataanasya samaajaa.h santi tathaapi svaan yihuudiiyaan vadanti te.saa.m nindaamapyaha.m jaanaami|


te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|


tata.h sa p.rthivyaa"scaturdik.su sthitaan sarvvajaatiiyaan vi"se.sato juujaakhyaan maajuujaakhyaa.m"sca saamudrasikataavad bahusa.mkhyakaan janaan bhramayitvaa yuddhaartha.m sa.mgrahiitu.m nirgami.syati|


pa"sya yihuudiiyaa na santo ye m.r.saavaadina.h svaan yihuudiiyaan vadanti te.saa.m "sayataanasamaajiiyaanaa.m kaa.m"scid aham aane.syaami pa"sya te madaaj naata aagatya tava cara.nayo.h pra.na.msyanti tva nca mama priyo .asiiti j naasyanti|


tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi|


aparam ava"si.s.taa ye maanavaa tai rda.n.dai rna hataaste yathaa d.r.s.ti"srava.nagamana"saktihiinaan svar.naraupyapittalaprastarakaa.s.thamayaan vigrahaan bhuutaa.m"sca na puujayi.syanti tathaa svahastaanaa.m kriyaabhya.h svamanaa.msi na paraavarttitavanta.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्