Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 yata.h svarge te.saa.m sthaana.m puna rnaavidyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यतः स्वर्गे तेषां स्थानं पुन र्नाविद्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতঃ স্ৱৰ্গে তেষাং স্থানং পুন ৰ্নাৱিদ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতঃ স্ৱর্গে তেষাং স্থানং পুন র্নাৱিদ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတး သွရ္ဂေ တေၐာံ သ္ထာနံ ပုန ရ္နာဝိဒျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yataH svargE tESAM sthAnaM puna rnAvidyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:8
18 अन्तरसन्दर्भाः  

ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|


san nijasthaanam agacchat, tatpada.m labdhum enayo rjanayo rmadhye bhavataa ko.abhirucitastadasmaan dar"syataa.m|


ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


tata.h para.m svarge sa.mgraama upaapi.s.that miikhaayelastasya duutaa"sca tena naagena sahaayudhyan tathaa sa naagastasya duutaa"sca sa.mgraamam akurvvan, kintu prabhavitu.m naa"saknuvan


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्