Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 saa tu pu.msantaana.m prasuutaa sa eva lauhamayaraajada.n.dena sarvvajaatii"scaarayi.syati, ki nca tasyaa.h santaana ii"svarasya samiipa.m tadiiyasi.mhaasanasya ca sannidhim uddh.rta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 सा तु पुंसन्तानं प्रसूता स एव लौहमयराजदण्डेन सर्व्वजातीश्चारयिष्यति, किञ्च तस्याः सन्तान ईश्वरस्य समीपं तदीयसिंहासनस्य च सन्निधिम् उद्धृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 সা তু পুংসন্তানং প্ৰসূতা স এৱ লৌহমযৰাজদণ্ডেন সৰ্ৱ্ৱজাতীশ্চাৰযিষ্যতি, কিঞ্চ তস্যাঃ সন্তান ঈশ্ৱৰস্য সমীপং তদীযসিংহাসনস্য চ সন্নিধিম্ উদ্ধৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 সা তু পুংসন্তানং প্রসূতা স এৱ লৌহমযরাজদণ্ডেন সর্ৱ্ৱজাতীশ্চারযিষ্যতি, কিঞ্চ তস্যাঃ সন্তান ঈশ্ৱরস্য সমীপং তদীযসিংহাসনস্য চ সন্নিধিম্ উদ্ধৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သာ တု ပုံသန္တာနံ ပြသူတာ သ ဧဝ လော်ဟမယရာဇဒဏ္ဍေန သရွွဇာတီၑ္စာရယိၐျတိ, ကိဉ္စ တသျား သန္တာန ဤၑွရသျ သမီပံ တဒီယသိံဟာသနသျ စ သန္နိဓိမ် ဥဒ္ဓၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sA tu puMsantAnaM prasUtA sa Eva lauhamayarAjadaNPEna sarvvajAtIzcArayiSyati, kinjca tasyAH santAna Izvarasya samIpaM tadIyasiMhAsanasya ca sannidhim uddhRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:5
14 अन्तरसन्दर्भाः  

kintu yaavat saa nija.m prathamasuta.m a su.suve, taavat taa.m nopaagacchat, tata.h sutasya naama yii"su.m cakre|


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


ita"scaturda"savatsarebhya.h puurvva.m mayaa paricita eko janast.rtiiya.m svargamaniiyata, sa sa"sariire.na ni.h"sariire.na vaa tat sthaanamaniiyata tadaha.m na jaanaami kintvii"svaro jaanaati|


kintu tadaanii.m sa sa"sariiro ni.h"sariiro vaasiit tanmayaa na j naayate tad ii"svare.naiva j naayate|


tata.h para.m tau svargaad uccairida.m kathayanta.m ravam a"s.r.nutaa.m yuvaa.m sthaanam etad aarohataa.m tatastayo.h "satru.su niriik.samaa.ne.su tau meghena svargam aaruu.dhavantau|


anantara.m sa naaga.h p.rthivyaa.m sva.m nik.sipta.m vilokya taa.m putraprasuutaa.m yo.sitam upaadravat|


tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्