Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 tata.h para.m svarge mahaacitra.m d.r.s.ta.m yo.sidekaasiit saa parihitasuuryyaa candra"sca tasyaa"scara.nayoradho dvaada"sataaraa.naa.m kirii.ta nca "sirasyaasiit|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं स्वर्गे महाचित्रं दृष्टं योषिदेकासीत् सा परिहितसूर्य्या चन्द्रश्च तस्याश्चरणयोरधो द्वादशताराणां किरीटञ्च शिरस्यासीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং স্ৱৰ্গে মহাচিত্ৰং দৃষ্টং যোষিদেকাসীৎ সা পৰিহিতসূৰ্য্যা চন্দ্ৰশ্চ তস্যাশ্চৰণযোৰধো দ্ৱাদশতাৰাণাং কিৰীটঞ্চ শিৰস্যাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং স্ৱর্গে মহাচিত্রং দৃষ্টং যোষিদেকাসীৎ সা পরিহিতসূর্য্যা চন্দ্রশ্চ তস্যাশ্চরণযোরধো দ্ৱাদশতারাণাং কিরীটঞ্চ শিরস্যাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ သွရ္ဂေ မဟာစိတြံ ဒၖၐ္ဋံ ယောၐိဒေကာသီတ် သာ ပရိဟိတသူရျျာ စန္ဒြၑ္စ တသျာၑ္စရဏယောရဓော ဒွါဒၑတာရာဏာံ ကိရီဋဉ္စ ၑိရသျာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM svargE mahAcitraM dRSTaM yOSidEkAsIt sA parihitasUryyA candrazca tasyAzcaraNayOradhO dvAdazatArANAM kirITanjca zirasyAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:1
35 अन्तरसन्दर्भाः  

tadaanii.m katipayaa upaadhyaayaa.h phiruu"sina"sca jagadu.h, he guro vaya.m bhavatta.h ki ncana lak.sma did.rk.saama.h|


tadaaniim aakaa"samadhye manujasutasya lak.sma dar"si.syate, tato nijaparaakrame.na mahaatejasaa ca meghaaruu.dha.m manujasuta.m nabhasaagacchanta.m vilokya p.rthivyaa.h sarvvava.m"siiyaa vilapi.syanti|


nabha.hsthaani nak.satraa.ni pati.syanti, vyomama.n.dalasthaa grahaa"sca vicali.syanti|


naanaasthaane.su mahaabhuukampo durbhik.sa.m maarii ca bhavi.syanti, tathaa vyomama.n.dalasya bhaya"nkaradar"sanaanya"scaryyalak.sa.naani ca prakaa"sayi.syante|


suuryyacandranak.satre.su lak.sa.naadi bhavi.syanti, bhuvi sarvvade"siiyaanaa.m du.hkha.m cintaa ca sindhau viiciinaa.m tarjana.m garjana nca bhavi.syanti|


yo jana.h kanyaa.m labhate sa eva vara.h kintu varasya sannidhau da.n.daayamaana.m tasya yanmitra.m tena varasya "sabde "srute.atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa|


uurddhvasthe gaga.ne caiva niicasthe p.rthiviitale| "so.nitaani b.rhadbhaanuun ghanadhuumaadikaani ca| cihnaani dar"sayi.syaami mahaa"scaryyakriyaastathaa|


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


ii"svare mamaasaktatvaad aha.m yu.smaanadhi tape yasmaat satii.m kanyaamiva yu.smaan ekasmin vare.arthata.h khrii.s.te samarpayitum aha.m vaagdaanam akaar.sa.m|


yuuya.m yaavanto lokaa.h khrii.s.te majjitaa abhavata sarvve khrii.s.ta.m parihitavanta.h|


kintu svargiiyaa yiruu"saalampurii patnii sarvve.saam asmaaka.m maataa caaste|


kintu yenaaha.m sa.msaaraaya hata.h sa.msaaro.api mahya.m hatastadasmatprabho ryii"sukhrii.s.tasya kru"sa.m vinaanyatra kutraapi mama "slaaghana.m kadaapi na bhavatu|


etanniguu.dhavaakya.m gurutara.m mayaa ca khrii.s.tasamitii adhi tad ucyate|


mama dak.si.nahaste sthitaa yaa.h sapta taaraa ye ca svar.namayaa.h sapta diipav.rk.saastvayaa d.r.s.taastattaatparyyamida.m taa.h sapta taaraa.h sapta samitiinaa.m duutaa.h suvar.namayaa.h sapta diipav.rk.saa"sca sapta samitaya.h santi|


anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan|


tata.h svarge .aparam eka.m citra.m d.r.s.ta.m mahaanaaga eka upaati.s.that sa lohitavar.nastasya sapta "siraa.msi sapta "s.r"ngaa.ni "sira.hsu ca sapta kirii.taanyaasan|


tata.h param aha.m svarge .aparam ekam adbhuta.m mahaacihna.m d.r.s.tavaan arthato yai rda.n.dairii"svarasya kopa.h samaapti.m gami.syati taan da.n.daan dhaarayanta.h sapta duutaa mayaa d.r.s.taa.h|


nagaryyaa.h praaciirasya dvaada"sa muulaani santi tatra me.saa"saavaakasya dvaada"sapreritaanaa.m dvaada"sa naamaani likhitaani|


tasyai nagaryyai diiptidaanaartha.m suuryyaacandramaso.h prayojana.m naasti yata ii"svarasya prataapastaa.m diipayati me.sa"saavaka"sca tasyaa jyotirasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्