Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tata.h para.m tau svargaad uccairida.m kathayanta.m ravam a"s.r.nutaa.m yuvaa.m sthaanam etad aarohataa.m tatastayo.h "satru.su niriik.samaa.ne.su tau meghena svargam aaruu.dhavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परं तौ स्वर्गाद् उच्चैरिदं कथयन्तं रवम् अशृणुतां युवां स्थानम् एतद् आरोहतां ततस्तयोः शत्रुषु निरीक्षमाणेषु तौ मेघेन स्वर्गम् आरूढवन्तौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰং তৌ স্ৱৰ্গাদ্ উচ্চৈৰিদং কথযন্তং ৰৱম্ অশৃণুতাং যুৱাং স্থানম্ এতদ্ আৰোহতাং ততস্তযোঃ শত্ৰুষু নিৰীক্ষমাণেষু তৌ মেঘেন স্ৱৰ্গম্ আৰূঢৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরং তৌ স্ৱর্গাদ্ উচ্চৈরিদং কথযন্তং রৱম্ অশৃণুতাং যুৱাং স্থানম্ এতদ্ আরোহতাং ততস্তযোঃ শত্রুষু নিরীক্ষমাণেষু তৌ মেঘেন স্ৱর্গম্ আরূঢৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရံ တော် သွရ္ဂာဒ် ဥစ္စဲရိဒံ ကထယန္တံ ရဝမ် အၑၖဏုတာံ ယုဝါံ သ္ထာနမ် ဧတဒ် အာရောဟတာံ တတသ္တယေား ၑတြုၐု နိရီက္ၐမာဏေၐု တော် မေဃေန သွရ္ဂမ် အာရူဎဝန္တော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH paraM tau svargAd uccairidaM kathayantaM ravam azRNutAM yuvAM sthAnam Etad ArOhatAM tatastayOH zatruSu nirIkSamANESu tau mEghEna svargam ArUPhavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:12
21 अन्तरसन्दर्भाः  

pa"scaat sa dhanavaanapi mamaara, ta.m "sma"saane sthaapayaamaasu"sca; kintu paraloke sa vedanaakula.h san uurddhvaa.m niriik.sya bahuduuraad ibraahiima.m tatkro.da iliyaasara nca vilokya ruvannuvaaca;


iti vaakyamuktvaa sa te.saa.m samak.sa.m svarga.m niito.abhavat, tato meghamaaruhya te.saa.m d.r.s.teragocaro.abhavat|


aparam asmaaka.m madhye ye jiivanto.ava"sek.syante ta aakaa"se prabho.h saak.saatkara.naartha.m tai.h saarddha.m meghavaahanena hari.syante; ittha nca vaya.m sarvvadaa prabhunaa saarddha.m sthaasyaama.h|


saa tu pu.msantaana.m prasuutaa sa eva lauhamayaraajada.n.dena sarvvajaatii"scaarayi.syati, ki nca tasyaa.h santaana ii"svarasya samiipa.m tadiiyasi.mhaasanasya ca sannidhim uddh.rta.h|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


tata.h para.m mayaa d.r.s.tipaata.m k.rtvaa svarge mukta.m dvaaram eka.m d.r.s.ta.m mayaa sahabhaa.samaa.nasya ca yasya tuuriivaadyatulyo rava.h puurvva.m "sruta.h sa maam avocat sthaanametad aarohaya, ita.h para.m yena yena bhavitavya.m tadaha.m tvaa.m dar"sayi.sye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्