Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tasmaat saarddhadinatrayaat param ii"svaraat jiivanadaayaka aatmani tau pravi.s.te tau cara.nairudati.s.thataa.m, tena yaavantastaavapa"syan te .atiiva traasayuktaa abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते ऽतीव त्रासयुक्ता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মাৎ সাৰ্দ্ধদিনত্ৰযাৎ পৰম্ ঈশ্ৱৰাৎ জীৱনদাযক আত্মনি তৌ প্ৰৱিষ্টে তৌ চৰণৈৰুদতিষ্ঠতাং, তেন যাৱন্তস্তাৱপশ্যন্ তে ঽতীৱ ত্ৰাসযুক্তা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মাৎ সার্দ্ধদিনত্রযাৎ পরম্ ঈশ্ৱরাৎ জীৱনদাযক আত্মনি তৌ প্রৱিষ্টে তৌ চরণৈরুদতিষ্ঠতাং, তেন যাৱন্তস্তাৱপশ্যন্ তে ঽতীৱ ত্রাসযুক্তা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မာတ် သာရ္ဒ္ဓဒိနတြယာတ် ပရမ် ဤၑွရာတ် ဇီဝနဒါယက အာတ္မနိ တော် ပြဝိၐ္ဋေ တော် စရဏဲရုဒတိၐ္ဌတာံ, တေန ယာဝန္တသ္တာဝပၑျန် တေ 'တီဝ တြာသယုက္တာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmAt sArddhadinatrayAt param IzvarAt jIvanadAyaka Atmani tau praviSTE tau caraNairudatiSThatAM, tEna yAvantastAvapazyan tE 'tIva trAsayuktA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:11
11 अन्तरसन्दर्भाः  

tasmaat ma.n.dalyaa.h sarvve lokaa anyalokaa"sca taa.m vaarttaa.m "srutvaa saadhvasa.m gataa.h|


etaa.m kathaa.m "srutvaiva so.anaaniyo bhuumau patan praa.naan atyajat, tadv.rttaanta.m yaavanto lokaa a"s.r.nvan te.saa.m sarvve.saa.m mahaabhayam ajaayat|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


tadda.n.de mahaabhuumikampe jaate puryyaa da"samaa.m"sa.h patita.h saptasahasraa.ni maanu.saa"sca tena bhuumikampena hataa.h, ava"si.s.taa"sca bhaya.m gatvaa svargiiye"svarasya pra"sa.msaam akiirttayan|


tato naanaajaatiiyaa naanaava.m"siiyaa naanaabhaa.saavaadino naanaade"siiyaa"sca bahavo maanavaa.h saarddhadinatraya.m tayo.h ku.nape niriik.si.syante, tayo.h ku.napayo.h "sma"saane sthaapana.m naanuj naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्