Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 10:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tata.h sa maam avadat bahuun jaativa.m"sabhaa.saavadiraajaan adhi tvayaa puna rbhavi.syadvaakya.m vaktavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ স মাম্ অৱদৎ বহূন্ জাতিৱংশভাষাৱদিৰাজান্ অধি ৎৱযা পুন ৰ্ভৱিষ্যদ্ৱাক্যং ৱক্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ স মাম্ অৱদৎ বহূন্ জাতিৱংশভাষাৱদিরাজান্ অধি ৎৱযা পুন র্ভৱিষ্যদ্ৱাক্যং ৱক্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သ မာမ် အဝဒတ် ဗဟူန် ဇာတိဝံၑဘာၐာဝဒိရာဇာန် အဓိ တွယာ ပုန ရ္ဘဝိၐျဒွါကျံ ဝက္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 10:11
13 अन्तरसन्दर्भाः  

tena mayaa duutasya karaad grantho g.rhiito gilita"sca| sa tu mama mukhe madhuvat svaaduraasiit kintvadanaat para.m mamodarastiktataa.m gata.h|


anantara.m parimaa.nada.n.davad eko nalo mahyamadaayi, sa ca duuta upati.s.than maam avadat, utthaaye"svarasya mandira.m vedii.m tatratyasevakaa.m"sca mimii.sva|


tato naanaajaatiiyaa naanaava.m"siiyaa naanaabhaa.saavaadino naanaade"siiyaa"sca bahavo maanavaa.h saarddhadinatraya.m tayo.h ku.nape niriik.si.syante, tayo.h ku.napayo.h "sma"saane sthaapana.m naanuj naasyanti|


anantaram aakaa"samadhyeno.d.diiyamaano .apara eko duuto mayaa d.r.s.ta.h so .anantakaaliiya.m susa.mvaada.m dhaarayati sa ca susa.mvaada.h sarvvajaatiiyaan sarvvava.m"siiyaan sarvvabhaa.saavaadina.h sarvvade"siiyaa.m"sca p.rthiviinivaasina.h prati tena gho.sitavya.h|


te.saa.m pa nca patitaa eka"sca varttamaana.h "se.sa"scaadyaapyanupasthita.h sa yadopasthaasyati tadaapi tenaalpakaala.m sthaatavya.m|


tvayaa d.r.s.taani da"sa"s.r"ngaa.nyapi da"sa raajaana.h santi.h, adyaapi tai raajya.m na praapta.m kintu muhuurttameka.m yaavat pa"sunaa saarddha.m te raajaana iva prabhutva.m praapsyanti|


apara.m sa maam avadat saa ve"syaa yatropavi"sati taani toyaani lokaa janataa jaatayo naanaabhaa.saavaadina"sca santi|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्