Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 योहन् आशियादेशस्थाः सप्त समितीः प्रति पत्रं लिखति। यो वर्त्तमानो भूतो भविष्यंश्च ये च सप्तात्मानस्तस्य सिंहासनस्य सम्मुखेे तिष्ठन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যোহন্ আশিযাদেশস্থাঃ সপ্ত সমিতীঃ প্ৰতি পত্ৰং লিখতি| যো ৱৰ্ত্তমানো ভূতো ভৱিষ্যংশ্চ যে চ সপ্তাত্মানস্তস্য সিংহাসনস্য সম্মুখেे তিষ্ঠন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যোহন্ আশিযাদেশস্থাঃ সপ্ত সমিতীঃ প্রতি পত্রং লিখতি| যো ৱর্ত্তমানো ভূতো ভৱিষ্যংশ্চ যে চ সপ্তাত্মানস্তস্য সিংহাসনস্য সম্মুখেे তিষ্ঠন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယောဟန် အာၑိယာဒေၑသ္ထား သပ္တ သမိတီး ပြတိ ပတြံ လိခတိ၊ ယော ဝရ္တ္တမာနော ဘူတော ဘဝိၐျံၑ္စ ယေ စ သပ္တာတ္မာနသ္တသျ သိံဟာသနသျ သမ္မုခေे တိၐ္ဌန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhEे tiSThanti

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:4
41 अन्तरसन्दर्भाः  

aadau vaada aasiit sa ca vaada ii"svare.na saardhamaasiit sa vaada.h svayamii"svara eva|


ittha.m vatsaradvaya.m gata.m tasmaad aa"siyaade"sanivaasina.h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so.h kathaam a"srau.san|


paarthii-maadii-araamnaharayimde"sanivaasimano yihuudaa-kappadakiyaa-panta-aa"siyaa-


taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|


asmaaka.m pitre"svare.na prabhunaa yii"sukhrii.s.tena ca prasaada.h "saanti"sca yu.smabhya.m diiyataa.m|


asmaaka.m taatasye"svarasya prabhoryii"sukhrii.s.tasya caanugraha.h "saanti"sca yu.smaasu varttataa.m|


yat ki ncid uttama.m daana.m puur.no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara.m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|


yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


ta.m d.r.s.tvaaha.m m.rtakalpastaccara.ne patitastata.h svadak.si.nakara.m mayi nidhaaya tenoktam maa bhai.sii.h; aham aadiranta"sca|


mama dak.si.nahaste sthitaa yaa.h sapta taaraa ye ca svar.namayaa.h sapta diipav.rk.saastvayaa d.r.s.taastattaatparyyamida.m taa.h sapta taaraa.h sapta samitiinaa.m duutaa.h suvar.namayaa.h sapta diipav.rk.saa"sca sapta samitaya.h santi|


varttamaano bhuuto bhavi.sya.m"sca ya.h sarvva"saktimaan prabhu.h parame"svara.h sa gadati, ahameva ka.h k.sa"scaarthata aadiranta"sca|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


varttamaana"sca bhuuta"sca bhavi.sya.m"sca parame"svara.h| tvameva nyaayyakaarii yad etaad.rk tva.m vyacaaraya.h|


apara.m pargaamasthasamite rduuta.m pratiida.m likha, yastiik.s.na.m dvidhaara.m kha"nga.m dhaarayati sa eva bhaa.sate|


apara.m thuyaatiiraasthasamite rduuta.m pratiida.m likha| yasya locane vahni"sikhaasad.r"se cara.nau ca supittalasa"nkaa"sau sa ii"svaraputro bhaa.sate,


apara.m smur.naasthasamite rduuta.m pratiida.m likha; ya aadiranta"sca yo m.rtavaan punarjiivitavaa.m"sca tenedam ucyate,


ma.n.dalii.su yu.smabhyamete.saa.m saak.syadaanaartha.m yii"suraha.m svaduuta.m pre.sitavaan, ahameva daayuudo muula.m va.m"sa"sca, aha.m tejomayaprabhaatiiyataaraasvaruupa.h|


yohanaham etaani "srutavaan d.r.s.tavaa.m"scaasmi "srutvaa d.r.s.tvaa ca taddar"sakaduutasya pra.naamaartha.m taccara.nayorantike .apata.m|


apara.m saarddisthasamite rduuta.m pratiida.m likha, yo jana ii"svarasya saptaatmana.h sapta taaraa"sca dhaarayati sa eva bhaa.sate, tava kriyaa mama gocaraa.h, tva.m jiivadaakhyo .asi tathaapi m.rto .asi tadapi jaanaami|


apara nca laayadikeyaasthasamite rduuta.m pratiida.m likha, ya aamen arthato vi"svaasya.h satyamaya"sca saak.sii, ii"svarasya s.r.s.teraadi"scaasti sa eva bhaa.sate|


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


tasya si.mhaasanasya madhyaat ta.dito ravaa.h stanitaani ca nirgacchanti si.mhaasanasyaantike ca sapta diipaa jvalanti ta ii"svarasya saptaatmaana.h|


te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|


apara.m si.mhaasanasya catur.naa.m praa.ninaa.m praaciinavargasya ca madhya eko me.sa"saavako mayaa d.r.s.ta.h sa chedita iva tasya sapta"s.r"ngaa.ni saptalocanaani ca santi taani k.rtsnaa.m p.rthivii.m pre.sitaa ii"svarasya saptaatmaana.h|


aparam aham ii"svarasyaantike ti.s.thata.h saptaduutaan apa"sya.m tebhya.h saptatuuryyo.adiiyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्